Anāvayas: Sanskrit declension schemes
Sanskrit Grammar
Anāvayas is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Anāvayas is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Anāvayas following the rules for -yas.
single | dual | plural | |
---|---|---|---|
nominative. | anāvayān | anāvayāṃsau | anāvayāṃsaḥ |
accusative. | anāvayāṃsam | anāvayāṃsau | anāvayasaḥ |
instrumental. | anāvayasā | anāvayobhyām | anāvayobhiḥ |
dative. | anāvayase | anāvayobhyām | anāvayobhyaḥ |
ablative. | anāvayasaḥ | anāvayobhyām | anāvayobhyaḥ |
genitive. | anāvayasaḥ | anāvayasoḥ | anāvayasām |
locative. | anāvayasi | anāvayasoḥ | anāvayaḥsu |
vocative. | anāvayan | anāvayāṃsau | anāvayāṃsaḥ |
Compound: | anāvayaḥ- | ||
Adverb: | -anāvayaḥ |
Neuter declension scheme:
This is the Neuter declension of the word Anāvayas following the rules for -yas.
single | dual | plural | |
---|---|---|---|
nominative. | anāvayaḥ | anāvayasī | anāvayāṃsi |
accusative. | anāvayaḥ | anāvayasī | anāvayāṃsi |
instrumental. | anāvayasā | anāvayobhyām | anāvayobhiḥ |
dative. | anāvayase | anāvayobhyām | anāvayobhyaḥ |
ablative. | anāvayasaḥ | anāvayobhyām | anāvayobhyaḥ |
genitive. | anāvayasaḥ | anāvayasoḥ | anāvayasām |
locative. | anāvayasi | anāvayasoḥ | anāvayaḥsu |
vocative. | anāvayaḥ | anāvayasī | anāvayāṃsi |
Compound: | anāvayaḥ- | ||
Adverb: | -anāvayaḥ |