Anāmana: Sanskrit declension schemes
Sanskrit Grammar
Anāmana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Anāmana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Anāmana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | anāmanaḥ | anāmanau | anāmanāḥ |
accusative. | anāmanam | anāmanau | anāmanān |
instrumental. | anāmanena | anāmanābhyām | anāmanaiḥ |
dative. | anāmanāya | anāmanābhyām | anāmanebhyaḥ |
ablative. | anāmanāt | anāmanābhyām | anāmanebhyaḥ |
genitive. | anāmanasya | anāmanayoḥ | anāmanānām |
locative. | anāmane | anāmanayoḥ | anāmaneṣu |
vocative. | anāmana | anāmanau | anāmanāḥ |
Compound: | anāmana- | ||
Adverb: | -anāmanam | -anāmanāt |
Neuter declension scheme:
This is the Neuter declension of the word Anāmana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | anāmanam | anāmane | anāmanāni |
accusative. | anāmanam | anāmane | anāmanāni |
instrumental. | anāmanena | anāmanābhyām | anāmanaiḥ |
dative. | anāmanāya | anāmanābhyām | anāmanebhyaḥ |
ablative. | anāmanāt | anāmanābhyām | anāmanebhyaḥ |
genitive. | anāmanasya | anāmanayoḥ | anāmanānām |
locative. | anāmane | anāmanayoḥ | anāmaneṣu |
vocative. | anāmana | anāmane | anāmanāni |
Compound: | anāmana- | ||
Adverb: | -anāmanam | -anāmanāt |