Anādiṣṭa: Sanskrit declension schemes
Sanskrit Grammar
Anādiṣṭa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Anādiṣṭa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Anādiṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | anādiṣṭaḥ | anādiṣṭau | anādiṣṭāḥ |
accusative. | anādiṣṭam | anādiṣṭau | anādiṣṭān |
instrumental. | anādiṣṭena | anādiṣṭābhyām | anādiṣṭaiḥ |
dative. | anādiṣṭāya | anādiṣṭābhyām | anādiṣṭebhyaḥ |
ablative. | anādiṣṭāt | anādiṣṭābhyām | anādiṣṭebhyaḥ |
genitive. | anādiṣṭasya | anādiṣṭayoḥ | anādiṣṭānām |
locative. | anādiṣṭe | anādiṣṭayoḥ | anādiṣṭeṣu |
vocative. | anādiṣṭa | anādiṣṭau | anādiṣṭāḥ |
Compound: | anādiṣṭa- | ||
Adverb: | -anādiṣṭam | -anādiṣṭāt |
Neuter declension scheme:
This is the Neuter declension of the word Anādiṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | anādiṣṭam | anādiṣṭe | anādiṣṭāni |
accusative. | anādiṣṭam | anādiṣṭe | anādiṣṭāni |
instrumental. | anādiṣṭena | anādiṣṭābhyām | anādiṣṭaiḥ |
dative. | anādiṣṭāya | anādiṣṭābhyām | anādiṣṭebhyaḥ |
ablative. | anādiṣṭāt | anādiṣṭābhyām | anādiṣṭebhyaḥ |
genitive. | anādiṣṭasya | anādiṣṭayoḥ | anādiṣṭānām |
locative. | anādiṣṭe | anādiṣṭayoḥ | anādiṣṭeṣu |
vocative. | anādiṣṭa | anādiṣṭe | anādiṣṭāni |
Compound: | anādiṣṭa- | ||
Adverb: | -anādiṣṭam | -anādiṣṭāt |