Amaramāṇikyasūri: Sanskrit declension schemes
Sanskrit Grammar
Amaramāṇikyasūri is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Amaramāṇikyasūri is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Amaramāṇikyasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | amaramāṇikyasūriḥ | amaramāṇikyasūrī | amaramāṇikyasūrayaḥ |
accusative. | amaramāṇikyasūrim | amaramāṇikyasūrī | amaramāṇikyasūrīn |
instrumental. | amaramāṇikyasūriṇā | amaramāṇikyasūribhyām | amaramāṇikyasūribhiḥ |
dative. | amaramāṇikyasūraye | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
ablative. | amaramāṇikyasūreḥ | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
genitive. | amaramāṇikyasūreḥ | amaramāṇikyasūryoḥ | amaramāṇikyasūrīṇām |
locative. | amaramāṇikyasūrau | amaramāṇikyasūryoḥ | amaramāṇikyasūriṣu |
vocative. | amaramāṇikyasūre | amaramāṇikyasūrī | amaramāṇikyasūrayaḥ |
Compound: | amaramāṇikyasūri- | ||
Adverb: | -amaramāṇikyasūri |
Neuter declension scheme:
This is the Neuter declension of the word Amaramāṇikyasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | amaramāṇikyasūri | amaramāṇikyasūriṇī | amaramāṇikyasūrīṇi |
accusative. | amaramāṇikyasūri | amaramāṇikyasūriṇī | amaramāṇikyasūrīṇi |
instrumental. | amaramāṇikyasūriṇā | amaramāṇikyasūribhyām | amaramāṇikyasūribhiḥ |
dative. | amaramāṇikyasūriṇe | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
ablative. | amaramāṇikyasūriṇaḥ | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
genitive. | amaramāṇikyasūriṇaḥ | amaramāṇikyasūriṇoḥ | amaramāṇikyasūrīṇām |
locative. | amaramāṇikyasūriṇi | amaramāṇikyasūriṇoḥ | amaramāṇikyasūriṣu |
vocative. | amaramāṇikyasūri | amaramāṇikyasūriṇī | amaramāṇikyasūrīṇi |
Compound: | amaramāṇikyasūri- | ||
Adverb: | -amaramāṇikyasūri |
Feminine declension scheme:
This is the Feminine declension of the word Amaramāṇikyasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | amaramāṇikyasūriḥ | amaramāṇikyasūrī | amaramāṇikyasūrayaḥ |
accusative. | amaramāṇikyasūrim | amaramāṇikyasūrī | amaramāṇikyasūrīḥ |
instrumental. | amaramāṇikyasūryā | amaramāṇikyasūribhyām | amaramāṇikyasūribhiḥ |
dative. | amaramāṇikyasūryaiamaramāṇikyasūraye | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
ablative. | amaramāṇikyasūryāḥamaramāṇikyasūreḥ | amaramāṇikyasūribhyām | amaramāṇikyasūribhyaḥ |
genitive. | amaramāṇikyasūryāḥamaramāṇikyasūreḥ | amaramāṇikyasūryoḥ | amaramāṇikyasūrīṇām |
locative. | amaramāṇikyasūryāmamaramāṇikyasūrau | amaramāṇikyasūryoḥ | amaramāṇikyasūriṣu |
vocative. | amaramāṇikyasūre | amaramāṇikyasūrī | amaramāṇikyasūrayaḥ |
Compound: | amaramāṇikyasūri- | ||
Adverb: | -amaramāṇikyasūri |