Akṣarapaṅkti: Sanskrit declension schemes
Sanskrit Grammar
Akṣarapaṅkti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Akṣarapaṅkti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Akṣarapaṅkti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | akṣarapaṅktiḥ | akṣarapaṅktī | akṣarapaṅktayaḥ |
accusative. | akṣarapaṅktim | akṣarapaṅktī | akṣarapaṅktīn |
instrumental. | akṣarapaṅktinā | akṣarapaṅktibhyām | akṣarapaṅktibhiḥ |
dative. | akṣarapaṅktaye | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ |
ablative. | akṣarapaṅkteḥ | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ |
genitive. | akṣarapaṅkteḥ | akṣarapaṅktyoḥ | akṣarapaṅktīnām |
locative. | akṣarapaṅktau | akṣarapaṅktyoḥ | akṣarapaṅktiṣu |
vocative. | akṣarapaṅkte | akṣarapaṅktī | akṣarapaṅktayaḥ |
Compound: | akṣarapaṅkti- | ||
Adverb: | -akṣarapaṅkti |
Neuter declension scheme:
This is the Neuter declension of the word Akṣarapaṅkti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | akṣarapaṅkti | akṣarapaṅktinī | akṣarapaṅktīni |
accusative. | akṣarapaṅkti | akṣarapaṅktinī | akṣarapaṅktīni |
instrumental. | akṣarapaṅktinā | akṣarapaṅktibhyām | akṣarapaṅktibhiḥ |
dative. | akṣarapaṅktine | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ |
ablative. | akṣarapaṅktinaḥ | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ |
genitive. | akṣarapaṅktinaḥ | akṣarapaṅktinoḥ | akṣarapaṅktīnām |
locative. | akṣarapaṅktini | akṣarapaṅktinoḥ | akṣarapaṅktiṣu |
vocative. | akṣarapaṅkti | akṣarapaṅktinī | akṣarapaṅktīni |
Compound: | akṣarapaṅkti- | ||
Adverb: | -akṣarapaṅkti |
Feminine declension scheme:
This is the Feminine declension of the word Akṣarapaṅkti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | akṣarapaṅktiḥ | akṣarapaṅktiḥ | akṣarapaṅktī | akṣarapaṅktī | akṣarapaṅktayaḥ | akṣarapaṅktayaḥ |
accusative. | akṣarapaṅktim | akṣarapaṅktim | akṣarapaṅktī | akṣarapaṅktī | akṣarapaṅktīḥ | akṣarapaṅktīḥ |
instrumental. | akṣarapaṅktyā | akṣarapaṅktyā | akṣarapaṅktibhyām | akṣarapaṅktibhyām | akṣarapaṅktibhiḥ | akṣarapaṅktibhiḥ |
dative. | akṣarapaṅktyai | akṣarapaṅktaye | akṣarapaṅktyai | akṣarapaṅktaye | akṣarapaṅktibhyām | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ | akṣarapaṅktibhyaḥ |
ablative. | akṣarapaṅktyāḥ | akṣarapaṅkteḥ | akṣarapaṅktyāḥ | akṣarapaṅkteḥ | akṣarapaṅktibhyām | akṣarapaṅktibhyām | akṣarapaṅktibhyaḥ | akṣarapaṅktibhyaḥ |
genitive. | akṣarapaṅktyāḥ | akṣarapaṅkteḥ | akṣarapaṅktyāḥ | akṣarapaṅkteḥ | akṣarapaṅktyoḥ | akṣarapaṅktyoḥ | akṣarapaṅktīnām | akṣarapaṅktīnām |
locative. | akṣarapaṅktyām | akṣarapaṅktau | akṣarapaṅktyām | akṣarapaṅktau | akṣarapaṅktyoḥ | akṣarapaṅktyoḥ | akṣarapaṅktiṣu | akṣarapaṅktiṣu |
vocative. | akṣarapaṅkte | akṣarapaṅkte | akṣarapaṅktī | akṣarapaṅktī | akṣarapaṅktayaḥ | akṣarapaṅktayaḥ |
Compound: | akṣarapaṅkti- | akṣarapaṅkti- | ||
Adverb: | -akṣarapaṅkti | -akṣarapaṅkti |