Ajināvatī: Sanskrit declension schemes
Sanskrit Grammar
Ajināvatī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ajināvatī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ajināvatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ajināvatīḥ | ajināvatyā | ajināvatyaḥ |
accusative. | ajināvatyam | ajināvatyā | ajināvatyaḥ |
instrumental. | ajināvatyā | ajināvatībhyām | ajināvatībhiḥ |
dative. | ajināvatye | ajināvatībhyām | ajināvatībhyaḥ |
ablative. | ajināvatyaḥ | ajināvatībhyām | ajināvatībhyaḥ |
genitive. | ajināvatyaḥ | ajināvatyoḥ | ajināvatīnām |
locative. | ajināvatyi | ajināvatyoḥ | ajināvatīṣu |
vocative. | ajināvati | ajināvatyā | ajināvatyaḥ |
Compound: | ajināvatī- | ||
Adverb: | -ajināvati |
Neuter declension scheme:
This is the Neuter declension of the word Ajināvatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ajināvati | ajināvatinī | ajināvatīni |
accusative. | ajināvati | ajināvatinī | ajināvatīni |
instrumental. | ajināvatinā | ajināvatibhyām | ajināvatibhiḥ |
dative. | ajināvatine | ajināvatibhyām | ajināvatibhyaḥ |
ablative. | ajināvatinaḥ | ajināvatibhyām | ajināvatibhyaḥ |
genitive. | ajināvatinaḥ | ajināvatinoḥ | ajināvatīnām |
locative. | ajināvatini | ajināvatinoḥ | ajināvatiṣu |
vocative. | ajināvati | ajināvatinī | ajināvatīni |
Compound: | ajināvati- | ||
Adverb: | -ajināvati |
Feminine declension scheme:
This is the Feminine declension of the word Ajināvatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | ajināvatī | ajināvatyau | ajināvatyaḥ |
accusative. | ajināvatīm | ajināvatyau | ajināvatīḥ |
instrumental. | ajināvatyā | ajināvatībhyām | ajināvatībhiḥ |
dative. | ajināvatyai | ajināvatībhyām | ajināvatībhyaḥ |
ablative. | ajināvatyāḥ | ajināvatībhyām | ajināvatībhyaḥ |
genitive. | ajināvatyāḥ | ajināvatyoḥ | ajināvatīnām |
locative. | ajināvatyām | ajināvatyoḥ | ajināvatīṣu |
vocative. | ajināvati | ajināvatyau | ajināvatyaḥ |
Compound: | ajināvati- | ajināvatī- | ||
Adverb: | -ajināvati |