Adhirājyabhāj: Sanskrit declension schemes
Sanskrit Grammar
Adhirājyabhāj is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Adhirājyabhāj is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Adhirājyabhāj following the rules for -j.
single | dual | plural | |
---|---|---|---|
nominative. | adhirājyabhāk | adhirājyabhājau | adhirājyabhājaḥ |
accusative. | adhirājyabhājam | adhirājyabhājau | adhirājyabhājaḥ |
instrumental. | adhirājyabhājā | adhirājyabhāgbhyām | adhirājyabhāgbhiḥ |
dative. | adhirājyabhāje | adhirājyabhāgbhyām | adhirājyabhāgbhyaḥ |
ablative. | adhirājyabhājaḥ | adhirājyabhāgbhyām | adhirājyabhāgbhyaḥ |
genitive. | adhirājyabhājaḥ | adhirājyabhājoḥ | adhirājyabhājām |
locative. | adhirājyabhāji | adhirājyabhājoḥ | adhirājyabhākṣu |
vocative. | adhirājyabhāk | adhirājyabhājau | adhirājyabhājaḥ |
Compound: | adhirājyabhāk- | ||
Adverb: | -adhirājyabhāk |