Adhastāllakṣman: Sanskrit declension schemes
Sanskrit Grammar
Adhastāllakṣman is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Adhastāllakṣman is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Adhastāllakṣman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | adhastāllakṣmā | adhastāllakṣmāṇau | adhastāllakṣmāṇaḥ |
accusative. | adhastāllakṣmāṇam | adhastāllakṣmāṇau | adhastāllakṣmaṇaḥ |
instrumental. | adhastāllakṣmaṇā | adhastāllakṣmabhyām | adhastāllakṣmabhiḥ |
dative. | adhastāllakṣmaṇe | adhastāllakṣmabhyām | adhastāllakṣmabhyaḥ |
ablative. | adhastāllakṣmaṇaḥ | adhastāllakṣmabhyām | adhastāllakṣmabhyaḥ |
genitive. | adhastāllakṣmaṇaḥ | adhastāllakṣmaṇoḥ | adhastāllakṣmaṇām |
locative. | adhastāllakṣmaṇi | adhastāllakṣmaṇoḥ | adhastāllakṣmasu |
vocative. | adhastāllakṣman | adhastāllakṣmāṇau | adhastāllakṣmāṇaḥ |
Compound: | adhastāllakṣma- | ||
Adverb: | -adhastāllakṣmam |
Neuter declension scheme:
This is the Neuter declension of the word Adhastāllakṣman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | adhastāllakṣma | adhastāllakṣmṇī | adhastāllakṣmaṇī | adhastāllakṣmāṇi |
accusative. | adhastāllakṣma | adhastāllakṣmṇī | adhastāllakṣmaṇī | adhastāllakṣmāṇi |
instrumental. | adhastāllakṣmaṇā | adhastāllakṣmabhyām | adhastāllakṣmabhiḥ |
dative. | adhastāllakṣmaṇe | adhastāllakṣmabhyām | adhastāllakṣmabhyaḥ |
ablative. | adhastāllakṣmaṇaḥ | adhastāllakṣmabhyām | adhastāllakṣmabhyaḥ |
genitive. | adhastāllakṣmaṇaḥ | adhastāllakṣmaṇoḥ | adhastāllakṣmaṇām |
locative. | adhastāllakṣmaṇi | adhastāllakṣmaṇoḥ | adhastāllakṣmasu |
vocative. | adhastāllakṣman | adhastāllakṣma | adhastāllakṣmṇī | adhastāllakṣmaṇī | adhastāllakṣmāṇi |
Compound: | adhastāllakṣma- | ||
Adverb: | -adhastāllakṣma | -adhastāllakṣmam |