Abhiniṣkrāntagṛhāvāsa: Sanskrit declension schemes
Sanskrit Grammar
Abhiniṣkrāntagṛhāvāsa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Abhiniṣkrāntagṛhāvāsa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Abhiniṣkrāntagṛhāvāsa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | abhiniṣkrāntagṛhāvāsaḥ | abhiniṣkrāntagṛhāvāsau | abhiniṣkrāntagṛhāvāsāḥ |
accusative. | abhiniṣkrāntagṛhāvāsam | abhiniṣkrāntagṛhāvāsau | abhiniṣkrāntagṛhāvāsān |
instrumental. | abhiniṣkrāntagṛhāvāsena | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsaiḥ |
dative. | abhiniṣkrāntagṛhāvāsāya | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsebhyaḥ |
ablative. | abhiniṣkrāntagṛhāvāsāt | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsebhyaḥ |
genitive. | abhiniṣkrāntagṛhāvāsasya | abhiniṣkrāntagṛhāvāsayoḥ | abhiniṣkrāntagṛhāvāsānām |
locative. | abhiniṣkrāntagṛhāvāse | abhiniṣkrāntagṛhāvāsayoḥ | abhiniṣkrāntagṛhāvāseṣu |
vocative. | abhiniṣkrāntagṛhāvāsa | abhiniṣkrāntagṛhāvāsau | abhiniṣkrāntagṛhāvāsāḥ |
Compound: | abhiniṣkrāntagṛhāvāsa- | ||
Adverb: | -abhiniṣkrāntagṛhāvāsam | -abhiniṣkrāntagṛhāvāsāt |
Neuter declension scheme:
This is the Neuter declension of the word Abhiniṣkrāntagṛhāvāsa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | abhiniṣkrāntagṛhāvāsam | abhiniṣkrāntagṛhāvāse | abhiniṣkrāntagṛhāvāsāni |
accusative. | abhiniṣkrāntagṛhāvāsam | abhiniṣkrāntagṛhāvāse | abhiniṣkrāntagṛhāvāsāni |
instrumental. | abhiniṣkrāntagṛhāvāsena | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsaiḥ |
dative. | abhiniṣkrāntagṛhāvāsāya | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsebhyaḥ |
ablative. | abhiniṣkrāntagṛhāvāsāt | abhiniṣkrāntagṛhāvāsābhyām | abhiniṣkrāntagṛhāvāsebhyaḥ |
genitive. | abhiniṣkrāntagṛhāvāsasya | abhiniṣkrāntagṛhāvāsayoḥ | abhiniṣkrāntagṛhāvāsānām |
locative. | abhiniṣkrāntagṛhāvāse | abhiniṣkrāntagṛhāvāsayoḥ | abhiniṣkrāntagṛhāvāseṣu |
vocative. | abhiniṣkrāntagṛhāvāsa | abhiniṣkrāntagṛhāvāse | abhiniṣkrāntagṛhāvāsāni |
Compound: | abhiniṣkrāntagṛhāvāsa- | ||
Adverb: | -abhiniṣkrāntagṛhāvāsam | -abhiniṣkrāntagṛhāvāsāt |