Abhimānitā: Sanskrit declension schemes
Sanskrit Grammar
Abhimānitā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Abhimānitā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Abhimānitā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | abhimānitā | abhimānite | abhimānitāḥ |
accusative. | abhimānitām | abhimānite | abhimānitāḥ |
instrumental. | abhimānitayā | abhimānitābhyām | abhimānitābhiḥ |
dative. | abhimānitāyai | abhimānitābhyām | abhimānitābhyaḥ |
ablative. | abhimānitāyāḥ | abhimānitābhyām | abhimānitābhyaḥ |
genitive. | abhimānitāyāḥ | abhimānitayoḥ | abhimānitānām |
locative. | abhimānitāyām | abhimānitayoḥ | abhimānitāsu |
vocative. | abhimānite | abhimānite | abhimānitāḥ |
Compound: | |||
Adverb: | -abhimānitam |