Abhijāti: Sanskrit declension schemes
Sanskrit Grammar
Abhijāti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Abhijāti is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Abhijāti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | abhijātiḥ | abhijātī | abhijātayaḥ |
accusative. | abhijātim | abhijātī | abhijātīḥ |
instrumental. | abhijātyā | abhijātibhyām | abhijātibhiḥ |
dative. | abhijātyai | abhijātaye | abhijātibhyām | abhijātibhyaḥ |
ablative. | abhijātyāḥ | abhijāteḥ | abhijātibhyām | abhijātibhyaḥ |
genitive. | abhijātyāḥ | abhijāteḥ | abhijātyoḥ | abhijātīnām |
locative. | abhijātyām | abhijātau | abhijātyoḥ | abhijātiṣu |
vocative. | abhijāte | abhijātī | abhijātayaḥ |
Compound: | abhijāti- | ||
Adverb: | -abhijāti |