Aśvinīnakṣatra: Sanskrit declension schemes
Sanskrit Grammar
Aśvinīnakṣatra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśvinīnakṣatra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśvinīnakṣatra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśvinīnakṣatraḥ | aśvinīnakṣatrau | aśvinīnakṣatrāḥ |
accusative. | aśvinīnakṣatram | aśvinīnakṣatrau | aśvinīnakṣatrān |
instrumental. | aśvinīnakṣatreṇa | aśvinīnakṣatrābhyām | aśvinīnakṣatraiḥ |
dative. | aśvinīnakṣatrāya | aśvinīnakṣatrābhyām | aśvinīnakṣatrebhyaḥ |
ablative. | aśvinīnakṣatrāt | aśvinīnakṣatrābhyām | aśvinīnakṣatrebhyaḥ |
genitive. | aśvinīnakṣatrasya | aśvinīnakṣatrayoḥ | aśvinīnakṣatrāṇām |
locative. | aśvinīnakṣatre | aśvinīnakṣatrayoḥ | aśvinīnakṣatreṣu |
vocative. | aśvinīnakṣatra | aśvinīnakṣatrau | aśvinīnakṣatrāḥ |
Compound: | aśvinīnakṣatra- | ||
Adverb: | -aśvinīnakṣatram | -aśvinīnakṣatrāt |
Neuter declension scheme:
This is the Neuter declension of the word Aśvinīnakṣatra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśvinīnakṣatram | aśvinīnakṣatre | aśvinīnakṣatrāṇi |
accusative. | aśvinīnakṣatram | aśvinīnakṣatre | aśvinīnakṣatrāṇi |
instrumental. | aśvinīnakṣatreṇa | aśvinīnakṣatrābhyām | aśvinīnakṣatraiḥ |
dative. | aśvinīnakṣatrāya | aśvinīnakṣatrābhyām | aśvinīnakṣatrebhyaḥ |
ablative. | aśvinīnakṣatrāt | aśvinīnakṣatrābhyām | aśvinīnakṣatrebhyaḥ |
genitive. | aśvinīnakṣatrasya | aśvinīnakṣatrayoḥ | aśvinīnakṣatrāṇām |
locative. | aśvinīnakṣatre | aśvinīnakṣatrayoḥ | aśvinīnakṣatreṣu |
vocative. | aśvinīnakṣatra | aśvinīnakṣatre | aśvinīnakṣatrāṇi |
Compound: | aśvinīnakṣatra- | ||
Adverb: | -aśvinīnakṣatram | -aśvinīnakṣatrāt |