Aśvatthāman: Sanskrit declension schemes
Sanskrit Grammar
Aśvatthāman is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśvatthāman is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśvatthāman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | aśvatthāmā | aśvatthāmānau | aśvatthāmānaḥ |
accusative. | aśvatthāmānam | aśvatthāmānau | aśvatthāmnaḥ |
instrumental. | aśvatthāmnā | aśvatthāmabhyām | aśvatthāmabhiḥ |
dative. | aśvatthāmne | aśvatthāmabhyām | aśvatthāmabhyaḥ |
ablative. | aśvatthāmnaḥ | aśvatthāmabhyām | aśvatthāmabhyaḥ |
genitive. | aśvatthāmnaḥ | aśvatthāmnoḥ | aśvatthāmnām |
locative. | aśvatthāmni | aśvatthāmani | aśvatthāmnoḥ | aśvatthāmasu |
vocative. | aśvatthāman | aśvatthāmānau | aśvatthāmānaḥ |
Compound: | aśvatthāma- | ||
Adverb: | -aśvatthāmam |
Neuter declension scheme:
This is the Neuter declension of the word Aśvatthāman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | aśvatthāma | aśvatthāmnī | aśvatthāmanī | aśvatthāmāni |
accusative. | aśvatthāma | aśvatthāmnī | aśvatthāmanī | aśvatthāmāni |
instrumental. | aśvatthāmnā | aśvatthāmabhyām | aśvatthāmabhiḥ |
dative. | aśvatthāmne | aśvatthāmabhyām | aśvatthāmabhyaḥ |
ablative. | aśvatthāmnaḥ | aśvatthāmabhyām | aśvatthāmabhyaḥ |
genitive. | aśvatthāmnaḥ | aśvatthāmnoḥ | aśvatthāmnām |
locative. | aśvatthāmni | aśvatthāmani | aśvatthāmnoḥ | aśvatthāmasu |
vocative. | aśvatthāman | aśvatthāma | aśvatthāmnī | aśvatthāmanī | aśvatthāmāni |
Compound: | aśvatthāma- | ||
Adverb: | -aśvatthāma | -aśvatthāmam |