Aśvatthāma: Sanskrit declension schemes
Sanskrit Grammar
Aśvatthāma is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśvatthāma is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśvatthāma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśvatthāmaḥ | aśvatthāmau | aśvatthāmāḥ |
accusative. | aśvatthāmam | aśvatthāmau | aśvatthāmān |
instrumental. | aśvatthāmena | aśvatthāmābhyām | aśvatthāmaiḥ |
dative. | aśvatthāmāya | aśvatthāmābhyām | aśvatthāmebhyaḥ |
ablative. | aśvatthāmāt | aśvatthāmābhyām | aśvatthāmebhyaḥ |
genitive. | aśvatthāmasya | aśvatthāmayoḥ | aśvatthāmānām |
locative. | aśvatthāme | aśvatthāmayoḥ | aśvatthāmeṣu |
vocative. | aśvatthāma | aśvatthāmau | aśvatthāmāḥ |
Compound: | aśvatthāma- | ||
Adverb: | -aśvatthāmam | -aśvatthāmāt |
Neuter declension scheme:
This is the Neuter declension of the word Aśvatthāma following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśvatthāmam | aśvatthāme | aśvatthāmāni |
accusative. | aśvatthāmam | aśvatthāme | aśvatthāmāni |
instrumental. | aśvatthāmena | aśvatthāmābhyām | aśvatthāmaiḥ |
dative. | aśvatthāmāya | aśvatthāmābhyām | aśvatthāmebhyaḥ |
ablative. | aśvatthāmāt | aśvatthāmābhyām | aśvatthāmebhyaḥ |
genitive. | aśvatthāmasya | aśvatthāmayoḥ | aśvatthāmānām |
locative. | aśvatthāme | aśvatthāmayoḥ | aśvatthāmeṣu |
vocative. | aśvatthāma | aśvatthāme | aśvatthāmāni |
Compound: | aśvatthāma- | ||
Adverb: | -aśvatthāmam | -aśvatthāmāt |