Aśvasādī: Sanskrit declension schemes
Sanskrit Grammar
Aśvasādī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśvasādī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśvasādī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | aśvasādīḥ | aśvasādyā | aśvasādyaḥ |
accusative. | aśvasādyam | aśvasādyā | aśvasādyaḥ |
instrumental. | aśvasādyā | aśvasādībhyām | aśvasādībhiḥ |
dative. | aśvasādye | aśvasādībhyām | aśvasādībhyaḥ |
ablative. | aśvasādyaḥ | aśvasādībhyām | aśvasādībhyaḥ |
genitive. | aśvasādyaḥ | aśvasādyoḥ | aśvasādīnām |
locative. | aśvasādyiaśvasādyām | aśvasādyoḥ | aśvasādīṣu |
vocative. | aśvasādīḥaśvasādi | aśvasādyā | aśvasādyaḥ |
Compound: | aśvasādi- | aśvasādī- | ||
Adverb: | -aśvasādi |
Neuter declension scheme:
This is the Neuter declension of the word Aśvasādī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | aśvasādi | aśvasādinī | aśvasādīni |
accusative. | aśvasādi | aśvasādinī | aśvasādīni |
instrumental. | aśvasādinā | aśvasādibhyām | aśvasādibhiḥ |
dative. | aśvasādine | aśvasādibhyām | aśvasādibhyaḥ |
ablative. | aśvasādinaḥ | aśvasādibhyām | aśvasādibhyaḥ |
genitive. | aśvasādinaḥ | aśvasādinoḥ | aśvasādīnām |
locative. | aśvasādini | aśvasādinoḥ | aśvasādiṣu |
vocative. | aśvasādi | aśvasādinī | aśvasādīni |
Compound: | aśvasādi- | ||
Adverb: | -aśvasādi |
Feminine declension scheme:
This is the Feminine declension of the word Aśvasādī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | aśvasādī | aśvasādyau | aśvasādyaḥ |
accusative. | aśvasādīm | aśvasādyau | aśvasādīḥ |
instrumental. | aśvasādyā | aśvasādībhyām | aśvasādībhiḥ |
dative. | aśvasādyai | aśvasādībhyām | aśvasādībhyaḥ |
ablative. | aśvasādyāḥ | aśvasādībhyām | aśvasādībhyaḥ |
genitive. | aśvasādyāḥ | aśvasādyoḥ | aśvasādīnām |
locative. | aśvasādyām | aśvasādyoḥ | aśvasādīṣu |
vocative. | aśvasādi | aśvasādyau | aśvasādyaḥ |
Compound: | aśvasādi- | aśvasādī- | ||
Adverb: | -aśvasādi |