Aśmapṛṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Aśmapṛṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśmapṛṣṭha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśmapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśmapṛṣṭhaḥ | aśmapṛṣṭhau | aśmapṛṣṭhāḥ |
accusative. | aśmapṛṣṭham | aśmapṛṣṭhau | aśmapṛṣṭhān |
instrumental. | aśmapṛṣṭhena | aśmapṛṣṭhābhyām | aśmapṛṣṭhaiḥ |
dative. | aśmapṛṣṭhāya | aśmapṛṣṭhābhyām | aśmapṛṣṭhebhyaḥ |
ablative. | aśmapṛṣṭhāt | aśmapṛṣṭhābhyām | aśmapṛṣṭhebhyaḥ |
genitive. | aśmapṛṣṭhasya | aśmapṛṣṭhayoḥ | aśmapṛṣṭhānām |
locative. | aśmapṛṣṭhe | aśmapṛṣṭhayoḥ | aśmapṛṣṭheṣu |
vocative. | aśmapṛṣṭha | aśmapṛṣṭhau | aśmapṛṣṭhāḥ |
Compound: | aśmapṛṣṭha- | ||
Adverb: | -aśmapṛṣṭham | -aśmapṛṣṭhāt |
Neuter declension scheme:
This is the Neuter declension of the word Aśmapṛṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśmapṛṣṭham | aśmapṛṣṭhe | aśmapṛṣṭhāni |
accusative. | aśmapṛṣṭham | aśmapṛṣṭhe | aśmapṛṣṭhāni |
instrumental. | aśmapṛṣṭhena | aśmapṛṣṭhābhyām | aśmapṛṣṭhaiḥ |
dative. | aśmapṛṣṭhāya | aśmapṛṣṭhābhyām | aśmapṛṣṭhebhyaḥ |
ablative. | aśmapṛṣṭhāt | aśmapṛṣṭhābhyām | aśmapṛṣṭhebhyaḥ |
genitive. | aśmapṛṣṭhasya | aśmapṛṣṭhayoḥ | aśmapṛṣṭhānām |
locative. | aśmapṛṣṭhe | aśmapṛṣṭhayoḥ | aśmapṛṣṭheṣu |
vocative. | aśmapṛṣṭha | aśmapṛṣṭhe | aśmapṛṣṭhāni |
Compound: | aśmapṛṣṭha- | ||
Adverb: | -aśmapṛṣṭham | -aśmapṛṣṭhāt |