Aśāśvata: Sanskrit declension schemes
Sanskrit Grammar
Aśāśvata is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Aśāśvata is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Aśāśvata following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśāśvataḥ | aśāśvatau | aśāśvatāḥ |
accusative. | aśāśvatam | aśāśvatau | aśāśvatān |
instrumental. | aśāśvatena | aśāśvatābhyām | aśāśvataiḥ |
dative. | aśāśvatāya | aśāśvatābhyām | aśāśvatebhyaḥ |
ablative. | aśāśvatāt | aśāśvatābhyām | aśāśvatebhyaḥ |
genitive. | aśāśvatasya | aśāśvatayoḥ | aśāśvatānām |
locative. | aśāśvate | aśāśvatayoḥ | aśāśvateṣu |
vocative. | aśāśvata | aśāśvatau | aśāśvatāḥ |
Compound: | aśāśvata- | ||
Adverb: | -aśāśvatam | -aśāśvatāt |
Neuter declension scheme:
This is the Neuter declension of the word Aśāśvata following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | aśāśvatam | aśāśvate | aśāśvatāni |
accusative. | aśāśvatam | aśāśvate | aśāśvatāni |
instrumental. | aśāśvatena | aśāśvatābhyām | aśāśvataiḥ |
dative. | aśāśvatāya | aśāśvatābhyām | aśāśvatebhyaḥ |
ablative. | aśāśvatāt | aśāśvatābhyām | aśāśvatebhyaḥ |
genitive. | aśāśvatasya | aśāśvatayoḥ | aśāśvatānām |
locative. | aśāśvate | aśāśvatayoḥ | aśāśvateṣu |
vocative. | aśāśvata | aśāśvate | aśāśvatāni |
Compound: | aśāśvata- | ||
Adverb: | -aśāśvatam | -aśāśvatāt |