Ṛtusvabhāva: Sanskrit declension schemes
Sanskrit Grammar
Ṛtusvabhāva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ṛtusvabhāva is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ṛtusvabhāva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ṛtusvabhāvaḥ | ṛtusvabhāvau | ṛtusvabhāvāḥ |
accusative. | ṛtusvabhāvam | ṛtusvabhāvau | ṛtusvabhāvān |
instrumental. | ṛtusvabhāvena | ṛtusvabhāvābhyām | ṛtusvabhāvaiḥ |
dative. | ṛtusvabhāvāya | ṛtusvabhāvābhyām | ṛtusvabhāvebhyaḥ |
ablative. | ṛtusvabhāvāt | ṛtusvabhāvābhyām | ṛtusvabhāvebhyaḥ |
genitive. | ṛtusvabhāvasya | ṛtusvabhāvayoḥ | ṛtusvabhāvānām |
locative. | ṛtusvabhāve | ṛtusvabhāvayoḥ | ṛtusvabhāveṣu |
vocative. | ṛtusvabhāva | ṛtusvabhāvau | ṛtusvabhāvāḥ |
Compound: | ṛtusvabhāva- | ||
Adverb: | -ṛtusvabhāvam | -ṛtusvabhāvāt |
Neuter declension scheme:
This is the Neuter declension of the word Ṛtusvabhāva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ṛtusvabhāvam | ṛtusvabhāve | ṛtusvabhāvāni |
accusative. | ṛtusvabhāvam | ṛtusvabhāve | ṛtusvabhāvāni |
instrumental. | ṛtusvabhāvena | ṛtusvabhāvābhyām | ṛtusvabhāvaiḥ |
dative. | ṛtusvabhāvāya | ṛtusvabhāvābhyām | ṛtusvabhāvebhyaḥ |
ablative. | ṛtusvabhāvāt | ṛtusvabhāvābhyām | ṛtusvabhāvebhyaḥ |
genitive. | ṛtusvabhāvasya | ṛtusvabhāvayoḥ | ṛtusvabhāvānām |
locative. | ṛtusvabhāve | ṛtusvabhāvayoḥ | ṛtusvabhāveṣu |
vocative. | ṛtusvabhāva | ṛtusvabhāve | ṛtusvabhāvāni |
Compound: | ṛtusvabhāva- | ||
Adverb: | -ṛtusvabhāvam | -ṛtusvabhāvāt |