Ṛṣipraśiṣṭa: Sanskrit declension schemes
Sanskrit Grammar
Ṛṣipraśiṣṭa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ṛṣipraśiṣṭa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ṛṣipraśiṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ṛṣipraśiṣṭaḥ | ṛṣipraśiṣṭau | ṛṣipraśiṣṭāḥ |
accusative. | ṛṣipraśiṣṭam | ṛṣipraśiṣṭau | ṛṣipraśiṣṭān |
instrumental. | ṛṣipraśiṣṭena | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭaiḥ |
dative. | ṛṣipraśiṣṭāya | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭebhyaḥ |
ablative. | ṛṣipraśiṣṭāt | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭebhyaḥ |
genitive. | ṛṣipraśiṣṭasya | ṛṣipraśiṣṭayoḥ | ṛṣipraśiṣṭānām |
locative. | ṛṣipraśiṣṭe | ṛṣipraśiṣṭayoḥ | ṛṣipraśiṣṭeṣu |
vocative. | ṛṣipraśiṣṭa | ṛṣipraśiṣṭau | ṛṣipraśiṣṭāḥ |
Compound: | ṛṣipraśiṣṭa- | ||
Adverb: | -ṛṣipraśiṣṭam | -ṛṣipraśiṣṭāt |
Neuter declension scheme:
This is the Neuter declension of the word Ṛṣipraśiṣṭa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ṛṣipraśiṣṭam | ṛṣipraśiṣṭe | ṛṣipraśiṣṭāni |
accusative. | ṛṣipraśiṣṭam | ṛṣipraśiṣṭe | ṛṣipraśiṣṭāni |
instrumental. | ṛṣipraśiṣṭena | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭaiḥ |
dative. | ṛṣipraśiṣṭāya | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭebhyaḥ |
ablative. | ṛṣipraśiṣṭāt | ṛṣipraśiṣṭābhyām | ṛṣipraśiṣṭebhyaḥ |
genitive. | ṛṣipraśiṣṭasya | ṛṣipraśiṣṭayoḥ | ṛṣipraśiṣṭānām |
locative. | ṛṣipraśiṣṭe | ṛṣipraśiṣṭayoḥ | ṛṣipraśiṣṭeṣu |
vocative. | ṛṣipraśiṣṭa | ṛṣipraśiṣṭe | ṛṣipraśiṣṭāni |
Compound: | ṛṣipraśiṣṭa- | ||
Adverb: | -ṛṣipraśiṣṭam | -ṛṣipraśiṣṭāt |