Śreyaskara: Sanskrit declension schemes
Sanskrit Grammar
Śreyaskara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śreyaskara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śreyaskara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śreyaskaraḥ | śreyaskarau | śreyaskarāḥ |
accusative. | śreyaskaram | śreyaskarau | śreyaskarān |
instrumental. | śreyaskareṇa | śreyaskarābhyām | śreyaskaraiḥ |
dative. | śreyaskarāya | śreyaskarābhyām | śreyaskarebhyaḥ |
ablative. | śreyaskarāt | śreyaskarābhyām | śreyaskarebhyaḥ |
genitive. | śreyaskarasya | śreyaskarayoḥ | śreyaskarāṇām |
locative. | śreyaskare | śreyaskarayoḥ | śreyaskareṣu |
vocative. | śreyaskara | śreyaskarau | śreyaskarāḥ |
Compound: | śreyaskara- | ||
Adverb: | -śreyaskaram | -śreyaskarāt |
Neuter declension scheme:
This is the Neuter declension of the word Śreyaskara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śreyaskaram | śreyaskare | śreyaskarāṇi |
accusative. | śreyaskaram | śreyaskare | śreyaskarāṇi |
instrumental. | śreyaskareṇa | śreyaskarābhyām | śreyaskaraiḥ |
dative. | śreyaskarāya | śreyaskarābhyām | śreyaskarebhyaḥ |
ablative. | śreyaskarāt | śreyaskarābhyām | śreyaskarebhyaḥ |
genitive. | śreyaskarasya | śreyaskarayoḥ | śreyaskarāṇām |
locative. | śreyaskare | śreyaskarayoḥ | śreyaskareṣu |
vocative. | śreyaskara | śreyaskare | śreyaskarāṇi |
Compound: | śreyaskara- | ||
Adverb: | -śreyaskaram | -śreyaskarāt |