Śreyaḥkara: Sanskrit declension schemes
Sanskrit Grammar
Śreyaḥkara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śreyaḥkara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śreyaḥkara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śreyaḥkaraḥ | śreyaḥkarau | śreyaḥkarāḥ |
accusative. | śreyaḥkaram | śreyaḥkarau | śreyaḥkarān |
instrumental. | śreyaḥkareṇa | śreyaḥkarābhyām | śreyaḥkaraiḥ |
dative. | śreyaḥkarāya | śreyaḥkarābhyām | śreyaḥkarebhyaḥ |
ablative. | śreyaḥkarāt | śreyaḥkarābhyām | śreyaḥkarebhyaḥ |
genitive. | śreyaḥkarasya | śreyaḥkarayoḥ | śreyaḥkarāṇām |
locative. | śreyaḥkare | śreyaḥkarayoḥ | śreyaḥkareṣu |
vocative. | śreyaḥkara | śreyaḥkarau | śreyaḥkarāḥ |
Compound: | śreyaḥkara- | ||
Adverb: | -śreyaḥkaram | -śreyaḥkarāt |
Neuter declension scheme:
This is the Neuter declension of the word Śreyaḥkara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śreyaḥkaram | śreyaḥkare | śreyaḥkarāṇi |
accusative. | śreyaḥkaram | śreyaḥkare | śreyaḥkarāṇi |
instrumental. | śreyaḥkareṇa | śreyaḥkarābhyām | śreyaḥkaraiḥ |
dative. | śreyaḥkarāya | śreyaḥkarābhyām | śreyaḥkarebhyaḥ |
ablative. | śreyaḥkarāt | śreyaḥkarābhyām | śreyaḥkarebhyaḥ |
genitive. | śreyaḥkarasya | śreyaḥkarayoḥ | śreyaḥkarāṇām |
locative. | śreyaḥkare | śreyaḥkarayoḥ | śreyaḥkareṣu |
vocative. | śreyaḥkara | śreyaḥkare | śreyaḥkarāṇi |
Compound: | śreyaḥkara- | ||
Adverb: | -śreyaḥkaram | -śreyaḥkarāt |