Śrīrāmapratiṣṭhā: Sanskrit declension schemes
Sanskrit Grammar
Śrīrāmapratiṣṭhā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śrīrāmapratiṣṭhā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Śrīrāmapratiṣṭhā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | śrīrāmapratiṣṭhā | śrīrāmapratiṣṭhe | śrīrāmapratiṣṭhāḥ |
accusative. | śrīrāmapratiṣṭhām | śrīrāmapratiṣṭhe | śrīrāmapratiṣṭhāḥ |
instrumental. | śrīrāmapratiṣṭhayā | śrīrāmapratiṣṭhābhyām | śrīrāmapratiṣṭhābhiḥ |
dative. | śrīrāmapratiṣṭhāyai | śrīrāmapratiṣṭhābhyām | śrīrāmapratiṣṭhābhyaḥ |
ablative. | śrīrāmapratiṣṭhāyāḥ | śrīrāmapratiṣṭhābhyām | śrīrāmapratiṣṭhābhyaḥ |
genitive. | śrīrāmapratiṣṭhāyāḥ | śrīrāmapratiṣṭhayoḥ | śrīrāmapratiṣṭhānām |
locative. | śrīrāmapratiṣṭhāyām | śrīrāmapratiṣṭhayoḥ | śrīrāmapratiṣṭhāsu |
vocative. | śrīrāmapratiṣṭhe | śrīrāmapratiṣṭhe | śrīrāmapratiṣṭhāḥ |
Compound: | |||
Adverb: | -śrīrāmapratiṣṭham |