Śrīkāntabandha: Sanskrit declension schemes
Sanskrit Grammar
Śrīkāntabandha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śrīkāntabandha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śrīkāntabandha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śrīkāntabandhaḥ | śrīkāntabandhau | śrīkāntabandhāḥ |
accusative. | śrīkāntabandham | śrīkāntabandhau | śrīkāntabandhān |
instrumental. | śrīkāntabandhena | śrīkāntabandhābhyām | śrīkāntabandhaiḥ |
dative. | śrīkāntabandhāya | śrīkāntabandhābhyām | śrīkāntabandhebhyaḥ |
ablative. | śrīkāntabandhāt | śrīkāntabandhābhyām | śrīkāntabandhebhyaḥ |
genitive. | śrīkāntabandhasya | śrīkāntabandhayoḥ | śrīkāntabandhānām |
locative. | śrīkāntabandhe | śrīkāntabandhayoḥ | śrīkāntabandheṣu |
vocative. | śrīkāntabandha | śrīkāntabandhau | śrīkāntabandhāḥ |
Compound: | śrīkāntabandha- | ||
Adverb: | -śrīkāntabandham | -śrīkāntabandhāt |
Neuter declension scheme:
This is the Neuter declension of the word Śrīkāntabandha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śrīkāntabandham | śrīkāntabandhe | śrīkāntabandhāni |
accusative. | śrīkāntabandham | śrīkāntabandhe | śrīkāntabandhāni |
instrumental. | śrīkāntabandhena | śrīkāntabandhābhyām | śrīkāntabandhaiḥ |
dative. | śrīkāntabandhāya | śrīkāntabandhābhyām | śrīkāntabandhebhyaḥ |
ablative. | śrīkāntabandhāt | śrīkāntabandhābhyām | śrīkāntabandhebhyaḥ |
genitive. | śrīkāntabandhasya | śrīkāntabandhayoḥ | śrīkāntabandhānām |
locative. | śrīkāntabandhe | śrīkāntabandhayoḥ | śrīkāntabandheṣu |
vocative. | śrīkāntabandha | śrīkāntabandhe | śrīkāntabandhāni |
Compound: | śrīkāntabandha- | ||
Adverb: | -śrīkāntabandham | -śrīkāntabandhāt |