Śrīgoṣṭhīmāhātmya: Sanskrit declension schemes
Sanskrit Grammar
Śrīgoṣṭhīmāhātmya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śrīgoṣṭhīmāhātmya is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Śrīgoṣṭhīmāhātmya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śrīgoṣṭhīmāhātmyam | śrīgoṣṭhīmāhātmye | śrīgoṣṭhīmāhātmyāni |
accusative. | śrīgoṣṭhīmāhātmyam | śrīgoṣṭhīmāhātmye | śrīgoṣṭhīmāhātmyāni |
instrumental. | śrīgoṣṭhīmāhātmyena | śrīgoṣṭhīmāhātmyābhyām | śrīgoṣṭhīmāhātmyaiḥ |
dative. | śrīgoṣṭhīmāhātmyāya | śrīgoṣṭhīmāhātmyābhyām | śrīgoṣṭhīmāhātmyebhyaḥ |
ablative. | śrīgoṣṭhīmāhātmyāt | śrīgoṣṭhīmāhātmyābhyām | śrīgoṣṭhīmāhātmyebhyaḥ |
genitive. | śrīgoṣṭhīmāhātmyasya | śrīgoṣṭhīmāhātmyayoḥ | śrīgoṣṭhīmāhātmyānām |
locative. | śrīgoṣṭhīmāhātmye | śrīgoṣṭhīmāhātmyayoḥ | śrīgoṣṭhīmāhātmyeṣu |
vocative. | śrīgoṣṭhīmāhātmya | śrīgoṣṭhīmāhātmye | śrīgoṣṭhīmāhātmyāni |
Compound: | śrīgoṣṭhīmāhātmya- | ||
Adverb: | -śrīgoṣṭhīmāhātmyam | -śrīgoṣṭhīmāhātmyāt |