Śrāddhavidhāna: Sanskrit declension schemes
Sanskrit Grammar
Śrāddhavidhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śrāddhavidhāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śrāddhavidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śrāddhavidhānaḥ | śrāddhavidhānau | śrāddhavidhānāḥ |
accusative. | śrāddhavidhānam | śrāddhavidhānau | śrāddhavidhānān |
instrumental. | śrāddhavidhānena | śrāddhavidhānābhyām | śrāddhavidhānaiḥśrāddhavidhānebhiḥ |
dative. | śrāddhavidhānāya | śrāddhavidhānābhyām | śrāddhavidhānebhyaḥ |
ablative. | śrāddhavidhānāt | śrāddhavidhānābhyām | śrāddhavidhānebhyaḥ |
genitive. | śrāddhavidhānasya | śrāddhavidhānayoḥ | śrāddhavidhānānām |
locative. | śrāddhavidhāne | śrāddhavidhānayoḥ | śrāddhavidhāneṣu |
vocative. | śrāddhavidhāna | śrāddhavidhānau | śrāddhavidhānāḥ |
Compound: | śrāddhavidhāna- | ||
Adverb: | -śrāddhavidhānam | -śrāddhavidhānāt |
Neuter declension scheme:
This is the Neuter declension of the word Śrāddhavidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śrāddhavidhānam | śrāddhavidhāne | śrāddhavidhānāni |
accusative. | śrāddhavidhānam | śrāddhavidhāne | śrāddhavidhānāni |
instrumental. | śrāddhavidhānena | śrāddhavidhānābhyām | śrāddhavidhānaiḥ |
dative. | śrāddhavidhānāya | śrāddhavidhānābhyām | śrāddhavidhānebhyaḥ |
ablative. | śrāddhavidhānāt | śrāddhavidhānābhyām | śrāddhavidhānebhyaḥ |
genitive. | śrāddhavidhānasya | śrāddhavidhānayoḥ | śrāddhavidhānānām |
locative. | śrāddhavidhāne | śrāddhavidhānayoḥ | śrāddhavidhāneṣu |
vocative. | śrāddhavidhāna | śrāddhavidhāne | śrāddhavidhānāni |
Compound: | śrāddhavidhāna- | ||
Adverb: | -śrāddhavidhānam | -śrāddhavidhānāt |