Śivaprakāsakasiṃha: Sanskrit declension schemes
Sanskrit Grammar
Śivaprakāsakasiṃha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śivaprakāsakasiṃha is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śivaprakāsakasiṃha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śivaprakāsakasiṃhaḥ | śivaprakāsakasiṃhau | śivaprakāsakasiṃhāḥ |
accusative. | śivaprakāsakasiṃham | śivaprakāsakasiṃhau | śivaprakāsakasiṃhān |
instrumental. | śivaprakāsakasiṃhena | śivaprakāsakasiṃhābhyām | śivaprakāsakasiṃhaiḥ |
dative. | śivaprakāsakasiṃhāya | śivaprakāsakasiṃhābhyām | śivaprakāsakasiṃhebhyaḥ |
ablative. | śivaprakāsakasiṃhāt | śivaprakāsakasiṃhābhyām | śivaprakāsakasiṃhebhyaḥ |
genitive. | śivaprakāsakasiṃhasya | śivaprakāsakasiṃhayoḥ | śivaprakāsakasiṃhānām |
locative. | śivaprakāsakasiṃhe | śivaprakāsakasiṃhayoḥ | śivaprakāsakasiṃheṣu |
vocative. | śivaprakāsakasiṃha | śivaprakāsakasiṃhau | śivaprakāsakasiṃhāḥ |
Compound: | śivaprakāsakasiṃha- | ||
Adverb: | -śivaprakāsakasiṃham | -śivaprakāsakasiṃhāt |