Śivapraṇāmaśikṣāstuti: Sanskrit declension schemes
Sanskrit Grammar
Śivapraṇāmaśikṣāstuti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śivapraṇāmaśikṣāstuti is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Śivapraṇāmaśikṣāstuti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | śivapraṇāmaśikṣāstutiḥ | śivapraṇāmaśikṣāstutī | śivapraṇāmaśikṣāstutayaḥ |
accusative. | śivapraṇāmaśikṣāstutim | śivapraṇāmaśikṣāstutī | śivapraṇāmaśikṣāstutīḥ |
instrumental. | śivapraṇāmaśikṣāstutyā | śivapraṇāmaśikṣāstutibhyām | śivapraṇāmaśikṣāstutibhiḥ |
dative. | śivapraṇāmaśikṣāstutyai | śivapraṇāmaśikṣāstutaye | śivapraṇāmaśikṣāstutibhyām | śivapraṇāmaśikṣāstutibhyaḥ |
ablative. | śivapraṇāmaśikṣāstutyāḥ | śivapraṇāmaśikṣāstuteḥ | śivapraṇāmaśikṣāstutibhyām | śivapraṇāmaśikṣāstutibhyaḥ |
genitive. | śivapraṇāmaśikṣāstutyāḥ | śivapraṇāmaśikṣāstuteḥ | śivapraṇāmaśikṣāstutyoḥ | śivapraṇāmaśikṣāstutīnām |
locative. | śivapraṇāmaśikṣāstutyām | śivapraṇāmaśikṣāstutau | śivapraṇāmaśikṣāstutyoḥ | śivapraṇāmaśikṣāstutiṣu |
vocative. | śivapraṇāmaśikṣāstute | śivapraṇāmaśikṣāstutī | śivapraṇāmaśikṣāstutayaḥ |
Compound: | śivapraṇāmaśikṣāstuti- | ||
Adverb: | -śivapraṇāmaśikṣāstuti |