Śiśvidāna: Sanskrit declension schemes
Sanskrit Grammar
Śiśvidāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śiśvidāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śiśvidāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śiśvidānaḥ | śiśvidānau | śiśvidānāḥ |
accusative. | śiśvidānam | śiśvidānau | śiśvidānān |
instrumental. | śiśvidānena | śiśvidānābhyām | śiśvidānaiḥ |
dative. | śiśvidānāya | śiśvidānābhyām | śiśvidānebhyaḥ |
ablative. | śiśvidānāt | śiśvidānābhyām | śiśvidānebhyaḥ |
genitive. | śiśvidānasya | śiśvidānayoḥ | śiśvidānānām |
locative. | śiśvidāne | śiśvidānayoḥ | śiśvidāneṣu |
vocative. | śiśvidāna | śiśvidānau | śiśvidānāḥ |
Compound: | śiśvidāna- | ||
Adverb: | -śiśvidānam | -śiśvidānāt |
Neuter declension scheme:
This is the Neuter declension of the word Śiśvidāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śiśvidānam | śiśvidāne | śiśvidānāni |
accusative. | śiśvidānam | śiśvidāne | śiśvidānāni |
instrumental. | śiśvidānena | śiśvidānābhyām | śiśvidānaiḥ |
dative. | śiśvidānāya | śiśvidānābhyām | śiśvidānebhyaḥ |
ablative. | śiśvidānāt | śiśvidānābhyām | śiśvidānebhyaḥ |
genitive. | śiśvidānasya | śiśvidānayoḥ | śiśvidānānām |
locative. | śiśvidāne | śiśvidānayoḥ | śiśvidāneṣu |
vocative. | śiśvidāna | śiśvidāne | śiśvidānāni |
Compound: | śiśvidāna- | ||
Adverb: | -śiśvidānam | -śiśvidānāt |