Śeṣavat: Sanskrit declension schemes
Sanskrit Grammar
Śeṣavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śeṣavat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śeṣavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | śeṣavān | śeṣavantau | śeṣavantaḥ |
accusative. | śeṣavantam | śeṣavantau | śeṣavataḥ |
instrumental. | śeṣavatā | śeṣavadbhyām | śeṣavadbhiḥ |
dative. | śeṣavate | śeṣavadbhyām | śeṣavadbhyaḥ |
ablative. | śeṣavataḥ | śeṣavadbhyām | śeṣavadbhyaḥ |
genitive. | śeṣavataḥ | śeṣavatoḥ | śeṣavatām |
locative. | śeṣavati | śeṣavatoḥ | śeṣavatsu |
vocative. | śeṣavan | śeṣavantau | śeṣavantaḥ |
Compound: | śeṣavat- | ||
Adverb: | -śeṣavantam |
Neuter declension scheme:
This is the Neuter declension of the word Śeṣavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | śeṣavat | śeṣavantī | śeṣavatī | śeṣavanti |
accusative. | śeṣavat | śeṣavantī | śeṣavatī | śeṣavanti |
instrumental. | śeṣavatā | śeṣavadbhyām | śeṣavadbhiḥ |
dative. | śeṣavate | śeṣavadbhyām | śeṣavadbhyaḥ |
ablative. | śeṣavataḥ | śeṣavadbhyām | śeṣavadbhyaḥ |
genitive. | śeṣavataḥ | śeṣavatoḥ | śeṣavatām |
locative. | śeṣavati | śeṣavatoḥ | śeṣavatsu |
vocative. | śeṣavat | śeṣavantī | śeṣavatī | śeṣavanti |
Compound: | |||
Adverb: | -śeṣavatam |