Śarabhapakṣirājaprakaraṇa: Sanskrit declension schemes
Sanskrit Grammar
Śarabhapakṣirājaprakaraṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śarabhapakṣirājaprakaraṇa is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Śarabhapakṣirājaprakaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śarabhapakṣirājaprakaraṇam | śarabhapakṣirājaprakaraṇe | śarabhapakṣirājaprakaraṇāni |
accusative. | śarabhapakṣirājaprakaraṇam | śarabhapakṣirājaprakaraṇe | śarabhapakṣirājaprakaraṇāni |
instrumental. | śarabhapakṣirājaprakaraṇena | śarabhapakṣirājaprakaraṇābhyām | śarabhapakṣirājaprakaraṇaiḥ |
dative. | śarabhapakṣirājaprakaraṇāya | śarabhapakṣirājaprakaraṇābhyām | śarabhapakṣirājaprakaraṇebhyaḥ |
ablative. | śarabhapakṣirājaprakaraṇāt | śarabhapakṣirājaprakaraṇābhyām | śarabhapakṣirājaprakaraṇebhyaḥ |
genitive. | śarabhapakṣirājaprakaraṇasya | śarabhapakṣirājaprakaraṇayoḥ | śarabhapakṣirājaprakaraṇānām |
locative. | śarabhapakṣirājaprakaraṇe | śarabhapakṣirājaprakaraṇayoḥ | śarabhapakṣirājaprakaraṇeṣu |
vocative. | śarabhapakṣirājaprakaraṇa | śarabhapakṣirājaprakaraṇe | śarabhapakṣirājaprakaraṇāni |
Compound: | śarabhapakṣirājaprakaraṇa- | ||
Adverb: | -śarabhapakṣirājaprakaraṇam | -śarabhapakṣirājaprakaraṇāt |