Śambhvātmaja: Sanskrit declension schemes
Sanskrit Grammar
Śambhvātmaja is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śambhvātmaja is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śambhvātmaja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śambhvātmajaḥ | śambhvātmajau | śambhvātmajāḥ |
accusative. | śambhvātmajam | śambhvātmajau | śambhvātmajān |
instrumental. | śambhvātmajena | śambhvātmajābhyām | śambhvātmajaiḥ |
dative. | śambhvātmajāya | śambhvātmajābhyām | śambhvātmajebhyaḥ |
ablative. | śambhvātmajāt | śambhvātmajābhyām | śambhvātmajebhyaḥ |
genitive. | śambhvātmajasya | śambhvātmajayoḥ | śambhvātmajānām |
locative. | śambhvātmaje | śambhvātmajayoḥ | śambhvātmajeṣu |
vocative. | śambhvātmaja | śambhvātmajau | śambhvātmajāḥ |
Compound: | śambhvātmaja- | ||
Adverb: | -śambhvātmajam | -śambhvātmajāt |
Neuter declension scheme:
This is the Neuter declension of the word Śambhvātmaja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śambhvātmajam | śambhvātmaje | śambhvātmajāni |
accusative. | śambhvātmajam | śambhvātmaje | śambhvātmajāni |
instrumental. | śambhvātmajena | śambhvātmajābhyām | śambhvātmajaiḥ |
dative. | śambhvātmajāya | śambhvātmajābhyām | śambhvātmajebhyaḥ |
ablative. | śambhvātmajāt | śambhvātmajābhyām | śambhvātmajebhyaḥ |
genitive. | śambhvātmajasya | śambhvātmajayoḥ | śambhvātmajānām |
locative. | śambhvātmaje | śambhvātmajayoḥ | śambhvātmajeṣu |
vocative. | śambhvātmaja | śambhvātmaje | śambhvātmajāni |
Compound: | śambhvātmaja- | ||
Adverb: | -śambhvātmajam | -śambhvātmajāt |