Śaṅkarānanda: Sanskrit declension schemes
Sanskrit Grammar
Śaṅkarānanda is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śaṅkarānanda is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śaṅkarānanda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śaṅkarānandaḥ | śaṅkarānandau | śaṅkarānandāḥ |
accusative. | śaṅkarānandam | śaṅkarānandau | śaṅkarānandān |
instrumental. | śaṅkarānandena | śaṅkarānandābhyām | śaṅkarānandaiḥ |
dative. | śaṅkarānandāya | śaṅkarānandābhyām | śaṅkarānandebhyaḥ |
ablative. | śaṅkarānandāt | śaṅkarānandābhyām | śaṅkarānandebhyaḥ |
genitive. | śaṅkarānandasya | śaṅkarānandayoḥ | śaṅkarānandānām |
locative. | śaṅkarānande | śaṅkarānandayoḥ | śaṅkarānandeṣu |
vocative. | śaṅkarānanda | śaṅkarānandau | śaṅkarānandāḥ |
Compound: | śaṅkarānanda- | ||
Adverb: | -śaṅkarānandam | -śaṅkarānandāt |
Neuter declension scheme:
This is the Neuter declension of the word Śaṅkarānanda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śaṅkarānandam | śaṅkarānande | śaṅkarānandāni |
accusative. | śaṅkarānandam | śaṅkarānande | śaṅkarānandāni |
instrumental. | śaṅkarānandena | śaṅkarānandābhyām | śaṅkarānandaiḥ |
dative. | śaṅkarānandāya | śaṅkarānandābhyām | śaṅkarānandebhyaḥ |
ablative. | śaṅkarānandāt | śaṅkarānandābhyām | śaṅkarānandebhyaḥ |
genitive. | śaṅkarānandasya | śaṅkarānandayoḥ | śaṅkarānandānām |
locative. | śaṅkarānande | śaṅkarānandayoḥ | śaṅkarānandeṣu |
vocative. | śaṅkarānanda | śaṅkarānande | śaṅkarānandāni |
Compound: | śaṅkarānanda- | ||
Adverb: | -śaṅkarānandam | -śaṅkarānandāt |