Śāntyanta: Sanskrit declension schemes
Sanskrit Grammar
Śāntyanta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śāntyanta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śāntyanta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śāntyantaḥ | śāntyantau | śāntyantāḥ |
accusative. | śāntyantam | śāntyantau | śāntyantān |
instrumental. | śāntyantena | śāntyantābhyām | śāntyantaiḥ |
dative. | śāntyantāya | śāntyantābhyām | śāntyantebhyaḥ |
ablative. | śāntyantāt | śāntyantābhyām | śāntyantebhyaḥ |
genitive. | śāntyantasya | śāntyantayoḥ | śāntyantānām |
locative. | śāntyante | śāntyantayoḥ | śāntyanteṣu |
vocative. | śāntyanta | śāntyantau | śāntyantāḥ |
Compound: | śāntyanta- | ||
Adverb: | -śāntyantam | -śāntyantāt |
Neuter declension scheme:
This is the Neuter declension of the word Śāntyanta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | śāntyantam | śāntyante | śāntyantāni |
accusative. | śāntyantam | śāntyante | śāntyantāni |
instrumental. | śāntyantena | śāntyantābhyām | śāntyantaiḥ |
dative. | śāntyantāya | śāntyantābhyām | śāntyantebhyaḥ |
ablative. | śāntyantāt | śāntyantābhyām | śāntyantebhyaḥ |
genitive. | śāntyantasya | śāntyantayoḥ | śāntyantānām |
locative. | śāntyante | śāntyantayoḥ | śāntyanteṣu |
vocative. | śāntyanta | śāntyante | śāntyantāni |
Compound: | śāntyanta- | ||
Adverb: | -śāntyantam | -śāntyantāt |