Śākavatī: Sanskrit declension schemes
Sanskrit Grammar
Śākavatī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Śākavatī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Śākavatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | śākavatīḥ | śākavatyā | śākavatyaḥ |
accusative. | śākavatyam | śākavatyā | śākavatyaḥ |
instrumental. | śākavatyā | śākavatībhyām | śākavatībhiḥ |
dative. | śākavatye | śākavatībhyām | śākavatībhyaḥ |
ablative. | śākavatyaḥ | śākavatībhyām | śākavatībhyaḥ |
genitive. | śākavatyaḥ | śākavatyoḥ | śākavatīnām |
locative. | śākavatyi | śākavatyoḥ | śākavatīṣu |
vocative. | śākavati | śākavatyā | śākavatyaḥ |
Compound: | śākavatī- | ||
Adverb: | -śākavati |
Neuter declension scheme:
This is the Neuter declension of the word Śākavatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | śākavati | śākavatinī | śākavatīni |
accusative. | śākavati | śākavatinī | śākavatīni |
instrumental. | śākavatinā | śākavatibhyām | śākavatibhiḥ |
dative. | śākavatine | śākavatibhyām | śākavatibhyaḥ |
ablative. | śākavatinaḥ | śākavatibhyām | śākavatibhyaḥ |
genitive. | śākavatinaḥ | śākavatinoḥ | śākavatīnām |
locative. | śākavatini | śākavatinoḥ | śākavatiṣu |
vocative. | śākavati | śākavatinī | śākavatīni |
Compound: | śākavati- | ||
Adverb: | -śākavati |
Feminine declension scheme:
This is the Feminine declension of the word Śākavatī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | śākavatī | śākavatyau | śākavatyaḥ |
accusative. | śākavatīm | śākavatyau | śākavatīḥ |
instrumental. | śākavatyā | śākavatībhyām | śākavatībhiḥ |
dative. | śākavatyai | śākavatībhyām | śākavatībhyaḥ |
ablative. | śākavatyāḥ | śākavatībhyām | śākavatībhyaḥ |
genitive. | śākavatyāḥ | śākavatyoḥ | śākavatīnām |
locative. | śākavatyām | śākavatyoḥ | śākavatīṣu |
vocative. | śākavati | śākavatyau | śākavatyaḥ |
Compound: | śākavati- | śākavatī- | ||
Adverb: | -śākavati |