Ātmasvarūpa: Sanskrit declension schemes
Sanskrit Grammar
Ātmasvarūpa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ātmasvarūpa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ātmasvarūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmasvarūpaḥ | ātmasvarūpau | ātmasvarūpāḥ |
accusative. | ātmasvarūpam | ātmasvarūpau | ātmasvarūpān |
instrumental. | ātmasvarūpeṇa | ātmasvarūpābhyām | ātmasvarūpaiḥ |
dative. | ātmasvarūpāya | ātmasvarūpābhyām | ātmasvarūpebhyaḥ |
ablative. | ātmasvarūpāt | ātmasvarūpābhyām | ātmasvarūpebhyaḥ |
genitive. | ātmasvarūpasya | ātmasvarūpayoḥ | ātmasvarūpāṇām |
locative. | ātmasvarūpe | ātmasvarūpayoḥ | ātmasvarūpeṣu |
vocative. | ātmasvarūpa | ātmasvarūpau | ātmasvarūpāḥ |
Compound: | ātmasvarūpa- | ||
Adverb: | -ātmasvarūpam | -ātmasvarūpāt |
Neuter declension scheme:
This is the Neuter declension of the word Ātmasvarūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmasvarūpam | ātmasvarūpe | ātmasvarūpāṇi |
accusative. | ātmasvarūpam | ātmasvarūpe | ātmasvarūpāṇi |
instrumental. | ātmasvarūpeṇa | ātmasvarūpābhyām | ātmasvarūpaiḥ |
dative. | ātmasvarūpāya | ātmasvarūpābhyām | ātmasvarūpebhyaḥ |
ablative. | ātmasvarūpāt | ātmasvarūpābhyām | ātmasvarūpebhyaḥ |
genitive. | ātmasvarūpasya | ātmasvarūpayoḥ | ātmasvarūpāṇām |
locative. | ātmasvarūpe | ātmasvarūpayoḥ | ātmasvarūpeṣu |
vocative. | ātmasvarūpa | ātmasvarūpe | ātmasvarūpāṇi |
Compound: | ātmasvarūpa- | ||
Adverb: | -ātmasvarūpam | -ātmasvarūpāt |