Ātmaprayojana: Sanskrit declension schemes
Sanskrit Grammar
Ātmaprayojana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ātmaprayojana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ātmaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmaprayojanaḥ | ātmaprayojanau | ātmaprayojanāḥ |
accusative. | ātmaprayojanam | ātmaprayojanau | ātmaprayojanān |
instrumental. | ātmaprayojanena | ātmaprayojanābhyām | ātmaprayojanaiḥ |
dative. | ātmaprayojanāya | ātmaprayojanābhyām | ātmaprayojanebhyaḥ |
ablative. | ātmaprayojanāt | ātmaprayojanābhyām | ātmaprayojanebhyaḥ |
genitive. | ātmaprayojanasya | ātmaprayojanayoḥ | ātmaprayojanānām |
locative. | ātmaprayojane | ātmaprayojanayoḥ | ātmaprayojaneṣu |
vocative. | ātmaprayojana | ātmaprayojanau | ātmaprayojanāḥ |
Compound: | ātmaprayojana- | ||
Adverb: | -ātmaprayojanam | -ātmaprayojanāt |
Neuter declension scheme:
This is the Neuter declension of the word Ātmaprayojana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmaprayojanam | ātmaprayojane | ātmaprayojanāni |
accusative. | ātmaprayojanam | ātmaprayojane | ātmaprayojanāni |
instrumental. | ātmaprayojanena | ātmaprayojanābhyām | ātmaprayojanaiḥ |
dative. | ātmaprayojanāya | ātmaprayojanābhyām | ātmaprayojanebhyaḥ |
ablative. | ātmaprayojanāt | ātmaprayojanābhyām | ātmaprayojanebhyaḥ |
genitive. | ātmaprayojanasya | ātmaprayojanayoḥ | ātmaprayojanānām |
locative. | ātmaprayojane | ātmaprayojanayoḥ | ātmaprayojaneṣu |
vocative. | ātmaprayojana | ātmaprayojane | ātmaprayojanāni |
Compound: | ātmaprayojana- | ||
Adverb: | -ātmaprayojanam | -ātmaprayojanāt |