Ātmahita: Sanskrit declension schemes
Sanskrit Grammar
Ātmahita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ātmahita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ātmahita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmahitaḥ | ātmahitau | ātmahitāḥ |
accusative. | ātmahitam | ātmahitau | ātmahitān |
instrumental. | ātmahitena | ātmahitābhyām | ātmahitaiḥ |
dative. | ātmahitāya | ātmahitābhyām | ātmahitebhyaḥ |
ablative. | ātmahitāt | ātmahitābhyām | ātmahitebhyaḥ |
genitive. | ātmahitasya | ātmahitayoḥ | ātmahitānām |
locative. | ātmahite | ātmahitayoḥ | ātmahiteṣu |
vocative. | ātmahita | ātmahitau | ātmahitāḥ |
Compound: | ātmahita- | ||
Adverb: | -ātmahitam | -ātmahitāt |
Neuter declension scheme:
This is the Neuter declension of the word Ātmahita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ātmahitam | ātmahite | ātmahitāni |
accusative. | ātmahitam | ātmahite | ātmahitāni |
instrumental. | ātmahitena | ātmahitābhyām | ātmahitaiḥ |
dative. | ātmahitāya | ātmahitābhyām | ātmahitebhyaḥ |
ablative. | ātmahitāt | ātmahitābhyām | ātmahitebhyaḥ |
genitive. | ātmahitasya | ātmahitayoḥ | ātmahitānām |
locative. | ātmahite | ātmahitayoḥ | ātmahiteṣu |
vocative. | ātmahita | ātmahite | ātmahitāni |
Compound: | ātmahita- | ||
Adverb: | -ātmahitam | -ātmahitāt |