Āsravakṣaya: Sanskrit declension schemes
Sanskrit Grammar
Āsravakṣaya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āsravakṣaya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Āsravakṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āsravakṣayaḥ | āsravakṣayau | āsravakṣayāḥ |
accusative. | āsravakṣayam | āsravakṣayau | āsravakṣayān |
instrumental. | āsravakṣayeṇa | āsravakṣayābhyām | āsravakṣayaiḥ |
dative. | āsravakṣayāya | āsravakṣayābhyām | āsravakṣayebhyaḥ |
ablative. | āsravakṣayāt | āsravakṣayābhyām | āsravakṣayebhyaḥ |
genitive. | āsravakṣayasya | āsravakṣayayoḥ | āsravakṣayāṇām |
locative. | āsravakṣaye | āsravakṣayayoḥ | āsravakṣayeṣu |
vocative. | āsravakṣaya | āsravakṣayau | āsravakṣayāḥ |
Compound: | āsravakṣaya- | ||
Adverb: | -āsravakṣayam | -āsravakṣayāt |
Neuter declension scheme:
This is the Neuter declension of the word Āsravakṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āsravakṣayam | āsravakṣaye | āsravakṣayāṇi |
accusative. | āsravakṣayam | āsravakṣaye | āsravakṣayāṇi |
instrumental. | āsravakṣayeṇa | āsravakṣayābhyām | āsravakṣayaiḥ |
dative. | āsravakṣayāya | āsravakṣayābhyām | āsravakṣayebhyaḥ |
ablative. | āsravakṣayāt | āsravakṣayābhyām | āsravakṣayebhyaḥ |
genitive. | āsravakṣayasya | āsravakṣayayoḥ | āsravakṣayāṇām |
locative. | āsravakṣaye | āsravakṣayayoḥ | āsravakṣayeṣu |
vocative. | āsravakṣaya | āsravakṣaye | āsravakṣayāṇi |
Compound: | āsravakṣaya- | ||
Adverb: | -āsravakṣayam | -āsravakṣayāt |