Āsrāvabheṣaja: Sanskrit declension schemes
Sanskrit Grammar
Āsrāvabheṣaja is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āsrāvabheṣaja is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Āsrāvabheṣaja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āsrāvabheṣajam | āsrāvabheṣaje | āsrāvabheṣajāni |
accusative. | āsrāvabheṣajam | āsrāvabheṣaje | āsrāvabheṣajāni |
instrumental. | āsrāvabheṣajena | āsrāvabheṣajābhyām | āsrāvabheṣajaiḥ |
dative. | āsrāvabheṣajāya | āsrāvabheṣajābhyām | āsrāvabheṣajebhyaḥ |
ablative. | āsrāvabheṣajāt | āsrāvabheṣajābhyām | āsrāvabheṣajebhyaḥ |
genitive. | āsrāvabheṣajasya | āsrāvabheṣajayoḥ | āsrāvabheṣajānām |
locative. | āsrāvabheṣaje | āsrāvabheṣajayoḥ | āsrāvabheṣajeṣu |
vocative. | āsrāvabheṣaja | āsrāvabheṣaje | āsrāvabheṣajāni |
Compound: | āsrāvabheṣaja- | ||
Adverb: | -āsrāvabheṣajam | -āsrāvabheṣajāt |