Āraṇyavākya: Sanskrit declension schemes
Sanskrit Grammar
Āraṇyavākya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āraṇyavākya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Āraṇyavākya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āraṇyavākyaḥ | āraṇyavākyau | āraṇyavākyāḥ |
accusative. | āraṇyavākyam | āraṇyavākyau | āraṇyavākyān |
instrumental. | āraṇyavākyena | āraṇyavākyābhyām | āraṇyavākyaiḥ |
dative. | āraṇyavākyāya | āraṇyavākyābhyām | āraṇyavākyebhyaḥ |
ablative. | āraṇyavākyāt | āraṇyavākyābhyām | āraṇyavākyebhyaḥ |
genitive. | āraṇyavākyasya | āraṇyavākyayoḥ | āraṇyavākyānām |
locative. | āraṇyavākye | āraṇyavākyayoḥ | āraṇyavākyeṣu |
vocative. | āraṇyavākya | āraṇyavākyau | āraṇyavākyāḥ |
Compound: | āraṇyavākya- | ||
Adverb: | -āraṇyavākyam | -āraṇyavākyāt |
Neuter declension scheme:
This is the Neuter declension of the word Āraṇyavākya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āraṇyavākyam | āraṇyavākye | āraṇyavākyāni |
accusative. | āraṇyavākyam | āraṇyavākye | āraṇyavākyāni |
instrumental. | āraṇyavākyena | āraṇyavākyābhyām | āraṇyavākyaiḥ |
dative. | āraṇyavākyāya | āraṇyavākyābhyām | āraṇyavākyebhyaḥ |
ablative. | āraṇyavākyāt | āraṇyavākyābhyām | āraṇyavākyebhyaḥ |
genitive. | āraṇyavākyasya | āraṇyavākyayoḥ | āraṇyavākyānām |
locative. | āraṇyavākye | āraṇyavākyayoḥ | āraṇyavākyeṣu |
vocative. | āraṇyavākya | āraṇyavākye | āraṇyavākyāni |
Compound: | āraṇyavākya- | ||
Adverb: | -āraṇyavākyam | -āraṇyavākyāt |