Ārādhyamāna: Sanskrit declension schemes
Sanskrit Grammar
Ārādhyamāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ārādhyamāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ārādhyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ārādhyamānaḥ | ārādhyamānau | ārādhyamānāḥ |
accusative. | ārādhyamānam | ārādhyamānau | ārādhyamānān |
instrumental. | ārādhyamānena | ārādhyamānābhyām | ārādhyamānaiḥ |
dative. | ārādhyamānāya | ārādhyamānābhyām | ārādhyamānebhyaḥ |
ablative. | ārādhyamānāt | ārādhyamānābhyām | ārādhyamānebhyaḥ |
genitive. | ārādhyamānasya | ārādhyamānayoḥ | ārādhyamānānām |
locative. | ārādhyamāne | ārādhyamānayoḥ | ārādhyamāneṣu |
vocative. | ārādhyamāna | ārādhyamānau | ārādhyamānāḥ |
Compound: | ārādhyamāna- | ||
Adverb: | -ārādhyamānam | -ārādhyamānāt |
Neuter declension scheme:
This is the Neuter declension of the word Ārādhyamāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ārādhyamānam | ārādhyamāne | ārādhyamānāni |
accusative. | ārādhyamānam | ārādhyamāne | ārādhyamānāni |
instrumental. | ārādhyamānena | ārādhyamānābhyām | ārādhyamānaiḥ |
dative. | ārādhyamānāya | ārādhyamānābhyām | ārādhyamānebhyaḥ |
ablative. | ārādhyamānāt | ārādhyamānābhyām | ārādhyamānebhyaḥ |
genitive. | ārādhyamānasya | ārādhyamānayoḥ | ārādhyamānānām |
locative. | ārādhyamāne | ārādhyamānayoḥ | ārādhyamāneṣu |
vocative. | ārādhyamāna | ārādhyamāne | ārādhyamānāni |
Compound: | ārādhyamāna- | ||
Adverb: | -ārādhyamānam | -ārādhyamānāt |