Ārādhanīya: Sanskrit declension schemes
Sanskrit Grammar
Ārādhanīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ārādhanīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ārādhanīya following the rules for -a.
masculine a-stem declension for 'Ārādhanīya'
single | dual | plural | |
---|---|---|---|
nominative. | ārādhanīyaḥ | ārādhanīyau | ārādhanīyāḥ |
accusative. | ārādhanīyam | ārādhanīyau | ārādhanīyān |
instrumental. | ārādhanīyena | ārādhanīyābhyām | ārādhanīyaiḥ |
dative. | ārādhanīyāya | ārādhanīyābhyām | ārādhanīyebhyaḥ |
ablative. | ārādhanīyāt | ārādhanīyābhyām | ārādhanīyebhyaḥ |
genitive. | ārādhanīyasya | ārādhanīyayoḥ | ārādhanīyānām |
locative. | ārādhanīye | ārādhanīyayoḥ | ārādhanīyeṣu |
vocative. | ārādhanīya | ārādhanīyau | ārādhanīyāḥ |
Compound: | ārādhanīya- | ||
Adverb: | -ārādhanīyam | -ārādhanīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Ārādhanīya following the rules for -a.
neuter a-stem declension for 'Ārādhanīya'
single | dual | plural | |
---|---|---|---|
nominative. | ārādhanīyam | ārādhanīye | ārādhanīyāni |
accusative. | ārādhanīyam | ārādhanīye | ārādhanīyāni |
instrumental. | ārādhanīyena | ārādhanīyābhyām | ārādhanīyaiḥ |
dative. | ārādhanīyāya | ārādhanīyābhyām | ārādhanīyebhyaḥ |
ablative. | ārādhanīyāt | ārādhanīyābhyām | ārādhanīyebhyaḥ |
genitive. | ārādhanīyasya | ārādhanīyayoḥ | ārādhanīyānām |
locative. | ārādhanīye | ārādhanīyayoḥ | ārādhanīyeṣu |
vocative. | ārādhanīya | ārādhanīye | ārādhanīyāni |
Compound: | ārādhanīya- | ||
Adverb: | -ārādhanīyam | -ārādhanīyāt |