Āmrādyavaleha: Sanskrit declension schemes
Sanskrit Grammar
Āmrādyavaleha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āmrādyavaleha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Āmrādyavaleha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āmrādyavalehaḥ | āmrādyavalehau | āmrādyavalehāḥ |
accusative. | āmrādyavaleham | āmrādyavalehau | āmrādyavalehān |
instrumental. | āmrādyavalehena | āmrādyavalehābhyām | āmrādyavalehaiḥāmrādyavalehebhiḥ |
dative. | āmrādyavalehāya | āmrādyavalehābhyām | āmrādyavalehebhyaḥ |
ablative. | āmrādyavalehāt | āmrādyavalehābhyām | āmrādyavalehebhyaḥ |
genitive. | āmrādyavalehasya | āmrādyavalehayoḥ | āmrādyavalehānām |
locative. | āmrādyavalehe | āmrādyavalehayoḥ | āmrādyavaleheṣu |
vocative. | āmrādyavaleha | āmrādyavalehau | āmrādyavalehāḥ |
Compound: | āmrādyavaleha- | ||
Adverb: | -āmrādyavaleham | -āmrādyavalehāt |
Neuter declension scheme:
This is the Neuter declension of the word Āmrādyavaleha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | āmrādyavaleham | āmrādyavalehe | āmrādyavalehāni |
accusative. | āmrādyavaleham | āmrādyavalehe | āmrādyavalehāni |
instrumental. | āmrādyavalehena | āmrādyavalehābhyām | āmrādyavalehaiḥ |
dative. | āmrādyavalehāya | āmrādyavalehābhyām | āmrādyavalehebhyaḥ |
ablative. | āmrādyavalehāt | āmrādyavalehābhyām | āmrādyavalehebhyaḥ |
genitive. | āmrādyavalehasya | āmrādyavalehayoḥ | āmrādyavalehānām |
locative. | āmrādyavalehe | āmrādyavalehayoḥ | āmrādyavaleheṣu |
vocative. | āmrādyavaleha | āmrādyavalehe | āmrādyavalehāni |
Compound: | āmrādyavaleha- | ||
Adverb: | -āmrādyavaleham | -āmrādyavalehāt |