Ākṛṣyākṛṣya: Sanskrit declension schemes
Sanskrit Grammar
Ākṛṣyākṛṣya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Ākṛṣyākṛṣya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Ākṛṣyākṛṣya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ākṛṣyākṛṣyaḥ | ākṛṣyākṛṣyau | ākṛṣyākṛṣyāḥ |
accusative. | ākṛṣyākṛṣyam | ākṛṣyākṛṣyau | ākṛṣyākṛṣyān |
instrumental. | ākṛṣyākṛṣyeṇa | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyaiḥākṛṣyākṛṣyebhiḥ |
dative. | ākṛṣyākṛṣyāya | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyebhyaḥ |
ablative. | ākṛṣyākṛṣyāt | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyebhyaḥ |
genitive. | ākṛṣyākṛṣyasya | ākṛṣyākṛṣyayoḥ | ākṛṣyākṛṣyāṇām |
locative. | ākṛṣyākṛṣye | ākṛṣyākṛṣyayoḥ | ākṛṣyākṛṣyeṣu |
vocative. | ākṛṣyākṛṣya | ākṛṣyākṛṣyau | ākṛṣyākṛṣyāḥ |
Compound: | ākṛṣyākṛṣya- | ||
Adverb: | -ākṛṣyākṛṣyam | -ākṛṣyākṛṣyāt |
Neuter declension scheme:
This is the Neuter declension of the word Ākṛṣyākṛṣya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | ākṛṣyākṛṣyam | ākṛṣyākṛṣye | ākṛṣyākṛṣyāṇi |
accusative. | ākṛṣyākṛṣyam | ākṛṣyākṛṣye | ākṛṣyākṛṣyāṇi |
instrumental. | ākṛṣyākṛṣyeṇa | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyaiḥ |
dative. | ākṛṣyākṛṣyāya | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyebhyaḥ |
ablative. | ākṛṣyākṛṣyāt | ākṛṣyākṛṣyābhyām | ākṛṣyākṛṣyebhyaḥ |
genitive. | ākṛṣyākṛṣyasya | ākṛṣyākṛṣyayoḥ | ākṛṣyākṛṣyāṇām |
locative. | ākṛṣyākṛṣye | ākṛṣyākṛṣyayoḥ | ākṛṣyākṛṣyeṣu |
vocative. | ākṛṣyākṛṣya | ākṛṣyākṛṣye | ākṛṣyākṛṣyāṇi |
Compound: | ākṛṣyākṛṣya- | ||
Adverb: | -ākṛṣyākṛṣyam | -ākṛṣyākṛṣyāt |