Āgneyapāvamānī: Sanskrit declension schemes
Sanskrit Grammar
Āgneyapāvamānī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āgneyapāvamānī is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Āgneyapāvamānī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | āgneyapāvamānī | āgneyapāvamānyau | āgneyapāvamānyaḥ |
accusative. | āgneyapāvamānīm | āgneyapāvamānyau | āgneyapāvamānīḥ |
instrumental. | āgneyapāvamānyā | āgneyapāvamānībhyām | āgneyapāvamānībhiḥ |
dative. | āgneyapāvamānyai | āgneyapāvamānībhyām | āgneyapāvamānībhyaḥ |
ablative. | āgneyapāvamānyāḥ | āgneyapāvamānībhyām | āgneyapāvamānībhyaḥ |
genitive. | āgneyapāvamānyāḥ | āgneyapāvamānyoḥ | āgneyapāvamānīnām |
locative. | āgneyapāvamānyām | āgneyapāvamānyoḥ | āgneyapāvamānīṣu |
vocative. | āgneyapāvamāni | āgneyapāvamānyau | āgneyapāvamānyaḥ |
Compound: | āgneyapāvamānī- | ||
Adverb: | -āgneyapāvamāni |