Āśvāsita: Sanskrit declension schemes
Sanskrit Grammar
Āśvāsita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Āśvāsita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Āśvāsita following the rules for -a.
masculine a-stem declension for 'Āśvāsita'
single | dual | plural | |
---|---|---|---|
nominative. | āśvāsitaḥ | āśvāsitau | āśvāsitāḥ |
accusative. | āśvāsitam | āśvāsitau | āśvāsitān |
instrumental. | āśvāsitena | āśvāsitābhyām | āśvāsitaiḥ |
dative. | āśvāsitāya | āśvāsitābhyām | āśvāsitebhyaḥ |
ablative. | āśvāsitāt | āśvāsitābhyām | āśvāsitebhyaḥ |
genitive. | āśvāsitasya | āśvāsitayoḥ | āśvāsitānām |
locative. | āśvāsite | āśvāsitayoḥ | āśvāsiteṣu |
vocative. | āśvāsita | āśvāsitau | āśvāsitāḥ |
Compound: | āśvāsita- | ||
Adverb: | -āśvāsitam | -āśvāsitāt |
Neuter declension scheme:
This is the Neuter declension of the word Āśvāsita following the rules for -a.
neuter a-stem declension for 'Āśvāsita'
single | dual | plural | |
---|---|---|---|
nominative. | āśvāsitam | āśvāsite | āśvāsitāni |
accusative. | āśvāsitam | āśvāsite | āśvāsitāni |
instrumental. | āśvāsitena | āśvāsitābhyām | āśvāsitaiḥ |
dative. | āśvāsitāya | āśvāsitābhyām | āśvāsitebhyaḥ |
ablative. | āśvāsitāt | āśvāsitābhyām | āśvāsitebhyaḥ |
genitive. | āśvāsitasya | āśvāsitayoḥ | āśvāsitānām |
locative. | āśvāsite | āśvāsitayoḥ | āśvāsiteṣu |
vocative. | āśvāsita | āśvāsite | āśvāsitāni |
Compound: | āśvāsita- | ||
Adverb: | -āśvāsitam | -āśvāsitāt |