Essay name: Tilakamanjari of Dhanapala (study)
Author:
Shri N. M. Kansara
Affiliation: Maharaja Sayajirao University of Baroda / Department of Sanskrit Pali and Prakrit
This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance”). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India.
Chapter 15 - The Tilakamanjari as a Prose Poetic work
118 (of 188)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
810
पोयानलवचसा कुचकचकलापैन कवचितमखिलर रोमर न्प्रनिर्गलद्रुधिरगण्डूषमिव
प्रलम्बपृथुलं चिवुकमुद्वहन्तम |
[poyānalavacasā kucakacakalāpaina kavacitamakhilara romara npranirgaladrudhiragaṇḍūṣamiva
pralambapṛthulaṃ civukamudvahantama |
] 456 The creeping snakes worn as ear-rings and the wagging
tongue of the Vetāla are picturesquely exhibited thus :
शिखिकणारुणया तिर्यग्वसर्पिण्या फणमणिकिरण मालया
जटाली कृतसर लभोगनाला म्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुम-
यतः पातुमवतीणाभ्यां कर्णाभरणाविषधराभ्यां दाप्यः कृतोष्ठ-
पृष्ठलो मलेख मुहुरुदन्चता मुहुर्त्यन्चता मुहुः प्राञ्चता तिर्यगजगर देहदीर्घ-
पृथुलेन जिह्वालताग्रेण ललाटचिबुकसुक्कप्रान्तगतमाद्रनिमंग रागमैदः कर्द्दम-
मास्वादयन्तम्,
[śikhikaṇāruṇayā tiryagvasarpiṇyā phaṇamaṇikiraṇa mālayā
jaṭālī kṛtasara labhoganālā myāmalaghunā niṣpatantamoghena ghoṇāpuṭaśvāsamuma-
yataḥ pātumavatīṇābhyāṃ karṇābharaṇāviṣadharābhyāṃ dāpyaḥ kṛtoṣṭha-
pṛṣṭhalo malekha muhurudancatā muhurtyancatā muhuḥ prāñcatā tiryagajagara dehadīrgha-
pṛthulena jihvālatāgreṇa lalāṭacibukasukkaprāntagatamādranimaṃga rāgamaidaḥ karddama-
māsvādayantam,
] 1 The frightful nature of this loathsome description is
457 summed up in the following few masterly touches :
अस्थिनूपुरैरपि पदप्रयोग मुखर भयप्रस्तुतस्तुतिभिरिव सतत सेवितंचरणम,
आभरणभुजगैरपि ज्वलदुन्मयूखफणमणिभिरतप्रदीपरि वावगाह्यमान-
कज्जलकालकायप्रभान्धतमसं मासेनापि स्वादनमी तेनैव साम्रण परि-
त्यक्तसर्वावियवम,, अवयवानप्यस्थिसानिति विकृतरूपदर्शन भयात्पलायितुकामा -
निव स्नायुग्रन्थिगाढ़नध्वान्दधानम्, आजानुलम्बमानशवशिरोमालमैक
वेतालमीत
[asthinūpurairapi padaprayoga mukhara bhayaprastutastutibhiriva satata sevitaṃcaraṇama,
ābharaṇabhujagairapi jvaladunmayūkhaphaṇamaṇibhiratapradīpari vāvagāhyamāna-
kajjalakālakāyaprabhāndhatamasaṃ māsenāpi svādanamī tenaiva sāmraṇa pari-
tyaktasarvāviyavama,, avayavānapyasthisāniti vikṛtarūpadarśana bhayātpalāyitukāmā -
niva snāyugranthigāḍha़nadhvāndadhānam, ājānulambamānaśavaśiromālamaika
vetālamīta
] The Disgustful sentiment is also touched in passing ■ to
enhance the heroic sentiment in the course of the descrip-
tion of the night-attack of Samaraketu and the consequent
clash of rival forces. The poet gives the relevant touches
thus :
456. TM(N),p.48(2ff.)
458. ibid., p.87(2ff.).
457. ibid.,p.48(20ff.).
459. ibid.,p.88(4ff.).
