Tilakamanjari of Dhanapala (study)

by Shri N. M. Kansara | 1970 | 228,453 words

This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance”). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India. Alternative titles: Dhanapāla Tila...

Appendix 8 - Verses attributed to Bhanapala

Warning! Page nr. 41 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

APPENDIX H: VERSES ATTRIBUTED TO BHANAPALA (not found in any of #hes extant works as yet)—I. Sanskrit 1. apavitryam sive caitadbhaktamapyadrtam madah yatah | limgacanantaram yacyamana bhyupagama duvam || Prabhavaka-charita,17,158. 2. abhyudhdrta vasumati dalitam ripurah krodikrta balavata balirajyalaksmih | ekatra janmani krtam tadanena yuna janmatraye yadakarotpurusah puranah || Prabandha Chintamani,p.40. 3. amedhyamasnati vivekasunya svanandanam kamayate'bhisikta | khuragracamga vinihanti jantungavinyate kena gunena rajan || - Prabandha Chintamani,p.38 4. jayi khalu visamah purakrtanam bhavati hi jantukarmanam vipakah | harasirasi siramsi yani juharihari tani luthanti padah || Prabhavaka-charita, 17, 178; * peng Prabandha Chintamani, p.40. 5. aka hitadalacchedi satvolla satanusthitih | namma gunasca visnuryah sa katham vadhyatamajah || Prabhavaka-charita,17,137. * Sadukti-karnamrita of Shridhara-dasa vs.2368 has ab as cd and cd as ab and is mentioned anonymous.

Warning! Page nr. 42 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1091 6. asmandhyantu pade pade balikrte dagdhasca jagdhastrrna- rasmatkrtirarana dadamanujainamocyate parivati | janimana kalatra medavikalah sattpapasa vayam tena smannaya deva devasadanam prarthyamahe tvamiti || UP.p.116. 7. asthinya sthi nyajinamajinam bhasmamah smendurindu- gamga gamgaramga uraga ityullasatsampramanam | bhusa venopakaranakaranaprapana vyapatanam nrtarambhapranayini sive pantu vaca gananam || Suktimuktavali of Jahlana, II, 20. 8. aranalagalada hasakya manmukhadapagata sarasvati | tena vairikamala kacagraha vyagrahasta na kavitvamasta me || 9. iyam vyoma myadhestatamiva java tprapya tapanam rvi nisana relasta ghanaghatitakastha vighatate | asa vapya mula trutitakara santa natanikah praya tyastam prastasitapata iva svetakiranah || Prabandha Chintamani, p.42. Prabhavaka-charita,17,293 ab and 297 cd. 10. ksanam bhuridhamnam sritamadhipatina prasphuradbhimata ram skaram netranalena prasamaniyamitamccapaminadhvajena | ramayatam purareh kumudasuci lasannilani vamamga plavagam sainyamanyaddasavadanasiracchedahetu sriye vah || Suktimuktavali of Jahlana, II, 18.

Warning! Page nr. 43 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1092 11. ena tata kamisata vakada nasala matsyadaya rasavati pragana sadeva | patrani yatra bakasara sacakravakah punyam kiyadbhavati tattu vayam na vidmah || - Prabandha Chintamani, p.39. 12. katipayapura svami kaya vyayairapi dugrahom mitavitarita mohana so puranusrtam maya | tribhuvanavibhurbudhya Samarangana-sutradhara of Bhojadeva rasiyo'dhuna svapadapradah + prabhuraिtastatpracino dunoti dinavyayah || Prabhavaka-charita, 17, 114; and Prabandha Chintamani ( SJGM), p. 42 whth mativitarita in b. 13. kaninasya muneh svaba nyavavadhuvaidhavyavidhvamsino netarah kli pamca gokulasutah kundah svayam pandavah | te'mi pamca samanajataya iti khyata stadutkirtanum 1 punyam svastyayanam bhavedyadi nrnam papasya kanya gatih || 14. kim karanam tu kaviraja mrga yadete Prabandha Chintamani,p.42. vyomatpatanti vilikhanti bhuvam varahah | deva tvada strakitah srayitum svajati- maike mrgamka mrgamadivarahamanye || Caityavandana-kulaka-vritti, p. 93. 15. kim nandi kim murarih kimu ratiramanah kim harah kim kuberah kim va vidyadharo'sau kimatha surapatih kim vidhuh kim vidhata | nayam nayam na cayam na khalu na hi na va napi nasa na caisah

Warning! Page nr. 44 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

{ 1 1093 kridam kartum pravrttah svayamiha hi hale bhupatibhojadevah || Prabhavaka-charita,17,143; and Prabandha Chintamani ( SJOM), with nalah in a, casa in c, and omapi ca in d. 16. khacaragamane khacaro hrstah khacarenakitapatradharah | khacaracaram khacarascarati khacaramukhi khavaram pasya || 17. haim jinendracandrapranipatalalasam Prabhavaka-charita,16,28. maya siro'nyasya na nama namyate | gajendragalla sthalava salalasa sunimukhe na likulam niliyate || UP, p.118. 18. tyajya himsa narakapadavi nanrtam bhasaniyam steyam yam visayaviratih sarvasannivrttih | jaina dharmo yadi na rucitah papapaka vrtebhyah tatkim nyunam ghrtamavamatam kim prameti no cet || Prabhavaka-charita,17,190. 19. digvasa yadi tatkimasya dhanusa sa strasya kim bhasmana ma spapyasya kimamgana yadi ca sa kamam paridvesti kie | ityanyam nyaviruddhacestitamaho pasyannija svamino mamgi suskasira vanamadhika gha ST sthasesam vapuh || Prabhavaka-charita, 17, 130; Prabandha Chintamani ( SJGM), P. 39 with o tha stha & prati in b, and sandra &vparusam in d; The Subhashita-ratnakosha of Vidyakara, vs. 103 with "sandra" in d as Yogesvara's.

Warning! Page nr. 45 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1094 20. desadhisam gramameka dadati gramadhisah dotramekam dadati | dotradhisah simbika ' : 'sampradate savastustah sampadam svam dadati || WA - Prabandha Chintamani ( SJGM), P, 37. 21. dharmo jayati nadharma ityati ki krtam vacah | idam tu satyatam nitam dharmasya tvarita gatih || Prabhavaka-charita,17,310. 22. dharavisa paramahi raganane ka tuhaliya nayam vegha stvadagananam cakara khatikakhandena rekha divi | saiveyam trisapaga samabhavatvattulyabhumi ghava - bhavattyajati sma so'yamavanipithe tusaracalah || - Prabandha Chintamani,p.41. 23. dhiksa strasrutivisrutam tava matim dhikpanditana sama aja svayamathadhipatyamapi dhik dhikparusam dhigyasah | yatvam bhoja bhavartirupuru panima pitanyadarad devanam sadanani lumpasi jagacchapaya pasaya ca || Caityavandana-kulaka-vritti, p. 96. 24. natasura kiritasamsrstacarana jaya bhavagatibhitajanakasarana | capala dasakunisamyamanapasa jaya viditajagatsthatisarganasa || Chandonushasana of Hemachandra,III,73,2 as an illusration of 'Paddhati' metre. 25. naham svargaphalopabhagatrsita nabhyarthitastvam maya santusta strna bhadanena satatam sadhom na yuktam tava | svarga yanti yadi tvaya vinihata yajne dhruvam pranino yajnam kim na karosi matrpitrbhih putrastatha bandhavaih || 1

Warning! Page nr. 46 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1095 yajnam kim na karosi matrpitrbhih putraistatha bandhavaih || Prabhavaka-charita,17,138;Prabandha Chintamani,p.38. In Shubhasita-padya-ratnakara, Pt. I, p. 48 it is identified as vs. 16 of canto VII of "Dhanapala-kavya". 26. nihatasya payajna svargapraptiryadisyate | svapita yajamanena kinnu tasmanna hanyate || UP, p.117; not ascribed to Dhanapala in Shubhasita-padya-ratnakara, Pt. I, p. 48. 27. netre sarasudhara va subhage asyam prasannam sada Prabandha Chintamani, p.38 (only one quarter quoted.). 28. pade pade santi bhata ranodbhata na tesu himsarasa esa puyate | visidrsam te nrpate kuvikramam krpasraye yah krpane mrge mayi || UP, p.114. 29. payah pradanasamadhyadanya cenmahisi na kim | visesa drsyate na tyam mahisito managapi || Prabandha Chintamani, p.38 (refers to the cow-worship).

Warning! Page nr. 47 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1096 30. pavitramapavitrasya pavitryayadhirohati | jinah svayam pavitrah kimanyamstatra pavitrakeh || Prabhavaka-charita, 17, 157. 31. panigrahe pulakitam vapuresam bhutibhusitam jayati | - amkurita iva manoryo manyasma vasesa'pi | Prabandha Chintamani,p.40. 32. payam payam piba piba payah simva simcamgamamga bhuyo bhuyah kuru kuru sakhe majjananmajjanani esam sesasramamapatu duhkhita dhvanyabandhuh sindhuri bhavati purato maravah pantha panthah || Sharngadhara-paddhati 1151; Suktimuktavali of Jahlana,30,3. 33. prthuka svarapatram bhusitanih sesaparijanam deva | vilasatkarenugahanam samprati samama kyomh sadanam || Prabhavaka-charita,17,285;Prabandha Chintamani,p.41; The Subhashita-ratnakosha of Vidyakara notices this as vs. 1644 and anonymous, with "Bharanam" in d. 34. prasamara sanimagnam drstiyugmam prasannam vadanakamalamamkah kamini samga sunyah | karayugamapi yatte sastrasambandhavandhyam tadasi jagati devo vitaraga stvameva || Prabandha Chintamani, p.38%;B from the Upadesa-saptati, according to Shubhasita-padya-ratnakara,V,p.59. 35. balam jagad dhvamsanaraksana ksa dama ca kim samgamake krtagasi |

Warning! Page nr. 48 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1098 itiva samvintya vimucya manasam ruva rona stava natha niyayom || 36. meru sarpaya isaka kyah kharata dayayoh | astyantaramavantyaderaya dhyadesca bhupate || 37. yadasti patram na tadasti vica Prabhavaka-charita,17,113. UP,p.120. yada'stivitam na tadasti patram | evam hi cintapatito madhuko manye'nupa rudanam karoti || 38. rasatalam yatu yadatra paurusa kva nitiresa saranam dosavan | nihanyate yaddbalinapi durbalam ha ha mahakastamarajakam jagat || Bhoja-prabandha of Ratnamandiragani, 5,21, p.138 Prabhavaka-charita,17,150; Prabandha Chintamani, P, 37. 39. vakroktya bhatrmenthastha vahantya srnirupatam | aviddha iva dhunvanti mudhane kavikumjarah | 40. vina syottamagam vrtha puspamala lalatam vinahi katham patatabandhah | akarne tvanetre katham nrtyagite apadasya parda katham me pranamah || Suktimuktavali of Jahlana, IV,61. Prabandha Chintamani, p.38 (referring to $ivalinga).

Warning! Page nr. 49 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1098 41. vairinapi hi mucyante pranante trnabhaksanat | trnahara sadevate hanyante pasavah katham || Prabandha Chintamani,p.37. 42. sailairbandhayati sma va nararuvilmi kirambhonidhim vyasah parthasara stathapi na tayoratyuktirudbhavyate | vastu prastutameva kimcana vayam bruma statha pyuccaka- 43. 44. 45. lokom yam hasati prasaritamukhastubhyam pratisthe namah || . Prabandha Chintamani, 42; Sadukti-karnamrita of Shridhara-dasa vs.2374 has vagarthi ca tula ghrtaviva tathapyasmatprabandha nayam and lamko drnayitum in d, and the verse is there ascribed to Dharmakirti. sa esa bhuvanatryaprathitasyamah samkara bibharti vapusa'dhuna virahakatarah kaminim | anena "kila nirjita vayamiti priyayah karam karena paritadayanjayati jatahasah smarah || as ac, Prabhavaka-charita,17,162;Prabandha Chintamani,p.40. satyam vaprena sitam sasikara dhavalam vari pitva yatheccha vicchinnasesa trsnah prahasitamanasah pranisa bhavanti | sonam nite jalamce dinakarakiranaya ntyananta vinasam tainadasi bhavam bhajati yatijanah kupavapradikarye || Prabhavaka-charita,17,187;Prabandha Chintamani, p.39. sthairya samsati karyesu karyesu nayapanditah | bahvantarayayuktasya dharmasya tvarita gatih || Caityavandana-kulaka-vritti, p. 96.

Warning! Page nr. 50 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1099 46. sparsa'medhyabhujam gavamapaharo vandha visamjna drumah svarga regavaniti ca pitrnviprapibhuktasanam | apta ramaparah surah sikhihutam prinati devan havih sphitam phalgu ca valgu ca srutigiram ko veti lilayitam || 47. Prabhavaka-charita,17,179. snata tisthati kuntalesvarasuta varogaraja svasu- dyutenatha jita nisa kamalaya devi prasadhadya ca | ityantahpuracarivaravanita vijnapananantaram smrtva purvasuram vidhaya bahuso rupani bhupo'bhanat || Prabhavaka-charita,17,134;Prabandha Chintamani, p.38. 48. svargah kratukriyadravyavinase yadi yajvinam | tada davagnidagdhanam phalam syadbhuri bhuruham || UP, p. 117. 49. sahasamyuktah prasastaistaralitakamale praptaramga staramga- : nirantagami rescatula bakayulagrasali nesca minaih | pali rudhanumali tala sutasayita stri pranitaisca gita- bhati prakridanabhi niti tava calaccakravaka statakah || UP, p.115. 1. II. Prakrit avaraham devaham siru pujjira mahasvaha puा limgu | balia jam pratisthai tam ja manna camgu ! | Prabhavaka-charita,17,126.

Warning! Page nr. 51 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1100 2. 3. a samsaram karapumgavehim paidiyaha gahimsa rovi | ajjavi abhinnamuddo vva jayaha vayaparikanda || Prabhavaka-charita,17,299. domuha nirakkhara lohamaiya naraya tujjha kim manimo | gumjahi samam kanayam tulantu na ganjasi payalam || Prabandha Chintamani,p.41. 4. neva syam tam pujjaha neva syam tam pi goruyam sakkam | naravara vi samtao visam tao giham hanti || Prabandha Chintamani, p.41. 5. pasuve ruvi vihasiyau nisunada sahukarum | tam jana s narayaha duhaha dinnau samccakkaru || Prabhavaka-charita,17,154. 6. malaviyasi kimannam mannasi kavvena nivvui tamsi | 7 ghanavalam pi na mumcasi pucchami sarvacanam kartta || Prabhavaka-charita,17,215. savvattha vathivo ja muniyam na jimna sasanam tumha | kanagaurana kamagam sasyimayam alabhamananam || Prabhavaka-charita, 17,92. ******** ### 0 0 0 ### ********

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: