Tilakamanjari of Dhanapala (study)
by Shri N. M. Kansara | 1970 | 228,453 words
This is an English study of the Tilakamanjari of Dhanapala, a Sanskrit poem written in the 11th century. Technically, the Tilaka-manjari is classified as a Gadyakavya (“prose-romance”). The author, Dhanapala was a court poet to the Paramara king Munja, who ruled the Kingdom of Malwa in ancient west-central India. Alternative titles: Dhanapāla Tila...
Appendix 8 - Verses attributed to Bhanapala
APPENDIX H: VERSES ATTRIBUTED TO BHANAPALA (not found in any of #hes extant works as yet)—I. Sanskrit 1. apavitryam sive caitadbhaktamapyadrtam madah yatah | limgacanantaram yacyamana bhyupagama duvam || Prabhavaka-charita,17,158. 2. abhyudhdrta vasumati dalitam ripurah krodikrta balavata balirajyalaksmih | ekatra janmani krtam tadanena yuna janmatraye yadakarotpurusah puranah || Prabandha Chintamani,p.40. 3. amedhyamasnati vivekasunya svanandanam kamayate'bhisikta | khuragracamga vinihanti jantungavinyate kena gunena rajan || - Prabandha Chintamani,p.38 4. jayi khalu visamah purakrtanam bhavati hi jantukarmanam vipakah | harasirasi siramsi yani juharihari tani luthanti padah || Prabhavaka-charita, 17, 178; * peng Prabandha Chintamani, p.40. 5. aka hitadalacchedi satvolla satanusthitih | namma gunasca visnuryah sa katham vadhyatamajah || Prabhavaka-charita,17,137. * Sadukti-karnamrita of Shridhara-dasa vs.2368 has ab as cd and cd as ab and is mentioned anonymous.
1091 6. asmandhyantu pade pade balikrte dagdhasca jagdhastrrna- rasmatkrtirarana dadamanujainamocyate parivati | janimana kalatra medavikalah sattpapasa vayam tena smannaya deva devasadanam prarthyamahe tvamiti || UP.p.116. 7. asthinya sthi nyajinamajinam bhasmamah smendurindu- gamga gamgaramga uraga ityullasatsampramanam | bhusa venopakaranakaranaprapana vyapatanam nrtarambhapranayini sive pantu vaca gananam || Suktimuktavali of Jahlana, II, 20. 8. aranalagalada hasakya manmukhadapagata sarasvati | tena vairikamala kacagraha vyagrahasta na kavitvamasta me || 9. iyam vyoma myadhestatamiva java tprapya tapanam rvi nisana relasta ghanaghatitakastha vighatate | asa vapya mula trutitakara santa natanikah praya tyastam prastasitapata iva svetakiranah || Prabandha Chintamani, p.42. Prabhavaka-charita,17,293 ab and 297 cd. 10. ksanam bhuridhamnam sritamadhipatina prasphuradbhimata ram skaram netranalena prasamaniyamitamccapaminadhvajena | ramayatam purareh kumudasuci lasannilani vamamga plavagam sainyamanyaddasavadanasiracchedahetu sriye vah || Suktimuktavali of Jahlana, II, 18.
1092 11. ena tata kamisata vakada nasala matsyadaya rasavati pragana sadeva | patrani yatra bakasara sacakravakah punyam kiyadbhavati tattu vayam na vidmah || - Prabandha Chintamani, p.39. 12. katipayapura svami kaya vyayairapi dugrahom mitavitarita mohana so puranusrtam maya | tribhuvanavibhurbudhya Samarangana-sutradhara of Bhojadeva rasiyo'dhuna svapadapradah + prabhuraिtastatpracino dunoti dinavyayah || Prabhavaka-charita, 17, 114; and Prabandha Chintamani ( SJGM), p. 42 whth mativitarita in b. 13. kaninasya muneh svaba nyavavadhuvaidhavyavidhvamsino netarah kli pamca gokulasutah kundah svayam pandavah | te'mi pamca samanajataya iti khyata stadutkirtanum 1 punyam svastyayanam bhavedyadi nrnam papasya kanya gatih || 14. kim karanam tu kaviraja mrga yadete Prabandha Chintamani,p.42. vyomatpatanti vilikhanti bhuvam varahah | deva tvada strakitah srayitum svajati- maike mrgamka mrgamadivarahamanye || Caityavandana-kulaka-vritti, p. 93. 15. kim nandi kim murarih kimu ratiramanah kim harah kim kuberah kim va vidyadharo'sau kimatha surapatih kim vidhuh kim vidhata | nayam nayam na cayam na khalu na hi na va napi nasa na caisah
{ 1 1093 kridam kartum pravrttah svayamiha hi hale bhupatibhojadevah || Prabhavaka-charita,17,143; and Prabandha Chintamani ( SJOM), with nalah in a, casa in c, and omapi ca in d. 16. khacaragamane khacaro hrstah khacarenakitapatradharah | khacaracaram khacarascarati khacaramukhi khavaram pasya || 17. haim jinendracandrapranipatalalasam Prabhavaka-charita,16,28. maya siro'nyasya na nama namyate | gajendragalla sthalava salalasa sunimukhe na likulam niliyate || UP, p.118. 18. tyajya himsa narakapadavi nanrtam bhasaniyam steyam yam visayaviratih sarvasannivrttih | jaina dharmo yadi na rucitah papapaka vrtebhyah tatkim nyunam ghrtamavamatam kim prameti no cet || Prabhavaka-charita,17,190. 19. digvasa yadi tatkimasya dhanusa sa strasya kim bhasmana ma spapyasya kimamgana yadi ca sa kamam paridvesti kie | ityanyam nyaviruddhacestitamaho pasyannija svamino mamgi suskasira vanamadhika gha ST sthasesam vapuh || Prabhavaka-charita, 17, 130; Prabandha Chintamani ( SJGM), P. 39 with o tha stha & prati in b, and sandra &vparusam in d; The Subhashita-ratnakosha of Vidyakara, vs. 103 with "sandra" in d as Yogesvara's.
1094 20. desadhisam gramameka dadati gramadhisah dotramekam dadati | dotradhisah simbika ' : 'sampradate savastustah sampadam svam dadati || WA - Prabandha Chintamani ( SJGM), P, 37. 21. dharmo jayati nadharma ityati ki krtam vacah | idam tu satyatam nitam dharmasya tvarita gatih || Prabhavaka-charita,17,310. 22. dharavisa paramahi raganane ka tuhaliya nayam vegha stvadagananam cakara khatikakhandena rekha divi | saiveyam trisapaga samabhavatvattulyabhumi ghava - bhavattyajati sma so'yamavanipithe tusaracalah || - Prabandha Chintamani,p.41. 23. dhiksa strasrutivisrutam tava matim dhikpanditana sama aja svayamathadhipatyamapi dhik dhikparusam dhigyasah | yatvam bhoja bhavartirupuru panima pitanyadarad devanam sadanani lumpasi jagacchapaya pasaya ca || Caityavandana-kulaka-vritti, p. 96. 24. natasura kiritasamsrstacarana jaya bhavagatibhitajanakasarana | capala dasakunisamyamanapasa jaya viditajagatsthatisarganasa || Chandonushasana of Hemachandra,III,73,2 as an illusration of 'Paddhati' metre. 25. naham svargaphalopabhagatrsita nabhyarthitastvam maya santusta strna bhadanena satatam sadhom na yuktam tava | svarga yanti yadi tvaya vinihata yajne dhruvam pranino yajnam kim na karosi matrpitrbhih putrastatha bandhavaih || 1
1095 yajnam kim na karosi matrpitrbhih putraistatha bandhavaih || Prabhavaka-charita,17,138;Prabandha Chintamani,p.38. In Shubhasita-padya-ratnakara, Pt. I, p. 48 it is identified as vs. 16 of canto VII of "Dhanapala-kavya". 26. nihatasya payajna svargapraptiryadisyate | svapita yajamanena kinnu tasmanna hanyate || UP, p.117; not ascribed to Dhanapala in Shubhasita-padya-ratnakara, Pt. I, p. 48. 27. netre sarasudhara va subhage asyam prasannam sada Prabandha Chintamani, p.38 (only one quarter quoted.). 28. pade pade santi bhata ranodbhata na tesu himsarasa esa puyate | visidrsam te nrpate kuvikramam krpasraye yah krpane mrge mayi || UP, p.114. 29. payah pradanasamadhyadanya cenmahisi na kim | visesa drsyate na tyam mahisito managapi || Prabandha Chintamani, p.38 (refers to the cow-worship).
1096 30. pavitramapavitrasya pavitryayadhirohati | jinah svayam pavitrah kimanyamstatra pavitrakeh || Prabhavaka-charita, 17, 157. 31. panigrahe pulakitam vapuresam bhutibhusitam jayati | - amkurita iva manoryo manyasma vasesa'pi | Prabandha Chintamani,p.40. 32. payam payam piba piba payah simva simcamgamamga bhuyo bhuyah kuru kuru sakhe majjananmajjanani esam sesasramamapatu duhkhita dhvanyabandhuh sindhuri bhavati purato maravah pantha panthah || Sharngadhara-paddhati 1151; Suktimuktavali of Jahlana,30,3. 33. prthuka svarapatram bhusitanih sesaparijanam deva | vilasatkarenugahanam samprati samama kyomh sadanam || Prabhavaka-charita,17,285;Prabandha Chintamani,p.41; The Subhashita-ratnakosha of Vidyakara notices this as vs. 1644 and anonymous, with "Bharanam" in d. 34. prasamara sanimagnam drstiyugmam prasannam vadanakamalamamkah kamini samga sunyah | karayugamapi yatte sastrasambandhavandhyam tadasi jagati devo vitaraga stvameva || Prabandha Chintamani, p.38%;B from the Upadesa-saptati, according to Shubhasita-padya-ratnakara,V,p.59. 35. balam jagad dhvamsanaraksana ksa dama ca kim samgamake krtagasi |
1098 itiva samvintya vimucya manasam ruva rona stava natha niyayom || 36. meru sarpaya isaka kyah kharata dayayoh | astyantaramavantyaderaya dhyadesca bhupate || 37. yadasti patram na tadasti vica Prabhavaka-charita,17,113. UP,p.120. yada'stivitam na tadasti patram | evam hi cintapatito madhuko manye'nupa rudanam karoti || 38. rasatalam yatu yadatra paurusa kva nitiresa saranam dosavan | nihanyate yaddbalinapi durbalam ha ha mahakastamarajakam jagat || Bhoja-prabandha of Ratnamandiragani, 5,21, p.138 Prabhavaka-charita,17,150; Prabandha Chintamani, P, 37. 39. vakroktya bhatrmenthastha vahantya srnirupatam | aviddha iva dhunvanti mudhane kavikumjarah | 40. vina syottamagam vrtha puspamala lalatam vinahi katham patatabandhah | akarne tvanetre katham nrtyagite apadasya parda katham me pranamah || Suktimuktavali of Jahlana, IV,61. Prabandha Chintamani, p.38 (referring to $ivalinga).
1098 41. vairinapi hi mucyante pranante trnabhaksanat | trnahara sadevate hanyante pasavah katham || Prabandha Chintamani,p.37. 42. sailairbandhayati sma va nararuvilmi kirambhonidhim vyasah parthasara stathapi na tayoratyuktirudbhavyate | vastu prastutameva kimcana vayam bruma statha pyuccaka- 43. 44. 45. lokom yam hasati prasaritamukhastubhyam pratisthe namah || . Prabandha Chintamani, 42; Sadukti-karnamrita of Shridhara-dasa vs.2374 has vagarthi ca tula ghrtaviva tathapyasmatprabandha nayam and lamko drnayitum in d, and the verse is there ascribed to Dharmakirti. sa esa bhuvanatryaprathitasyamah samkara bibharti vapusa'dhuna virahakatarah kaminim | anena "kila nirjita vayamiti priyayah karam karena paritadayanjayati jatahasah smarah || as ac, Prabhavaka-charita,17,162;Prabandha Chintamani,p.40. satyam vaprena sitam sasikara dhavalam vari pitva yatheccha vicchinnasesa trsnah prahasitamanasah pranisa bhavanti | sonam nite jalamce dinakarakiranaya ntyananta vinasam tainadasi bhavam bhajati yatijanah kupavapradikarye || Prabhavaka-charita,17,187;Prabandha Chintamani, p.39. sthairya samsati karyesu karyesu nayapanditah | bahvantarayayuktasya dharmasya tvarita gatih || Caityavandana-kulaka-vritti, p. 96.
1099 46. sparsa'medhyabhujam gavamapaharo vandha visamjna drumah svarga regavaniti ca pitrnviprapibhuktasanam | apta ramaparah surah sikhihutam prinati devan havih sphitam phalgu ca valgu ca srutigiram ko veti lilayitam || 47. Prabhavaka-charita,17,179. snata tisthati kuntalesvarasuta varogaraja svasu- dyutenatha jita nisa kamalaya devi prasadhadya ca | ityantahpuracarivaravanita vijnapananantaram smrtva purvasuram vidhaya bahuso rupani bhupo'bhanat || Prabhavaka-charita,17,134;Prabandha Chintamani, p.38. 48. svargah kratukriyadravyavinase yadi yajvinam | tada davagnidagdhanam phalam syadbhuri bhuruham || UP, p. 117. 49. sahasamyuktah prasastaistaralitakamale praptaramga staramga- : nirantagami rescatula bakayulagrasali nesca minaih | pali rudhanumali tala sutasayita stri pranitaisca gita- bhati prakridanabhi niti tava calaccakravaka statakah || UP, p.115. 1. II. Prakrit avaraham devaham siru pujjira mahasvaha puा limgu | balia jam pratisthai tam ja manna camgu ! | Prabhavaka-charita,17,126.
1100 2. 3. a samsaram karapumgavehim paidiyaha gahimsa rovi | ajjavi abhinnamuddo vva jayaha vayaparikanda || Prabhavaka-charita,17,299. domuha nirakkhara lohamaiya naraya tujjha kim manimo | gumjahi samam kanayam tulantu na ganjasi payalam || Prabandha Chintamani,p.41. 4. neva syam tam pujjaha neva syam tam pi goruyam sakkam | naravara vi samtao visam tao giham hanti || Prabandha Chintamani, p.41. 5. pasuve ruvi vihasiyau nisunada sahukarum | tam jana s narayaha duhaha dinnau samccakkaru || Prabhavaka-charita,17,154. 6. malaviyasi kimannam mannasi kavvena nivvui tamsi | 7 ghanavalam pi na mumcasi pucchami sarvacanam kartta || Prabhavaka-charita,17,215. savvattha vathivo ja muniyam na jimna sasanam tumha | kanagaurana kamagam sasyimayam alabhamananam || Prabhavaka-charita, 17,92. ******** ### 0 0 0 ### ********