Preksha meditation: History and Methods
by Samani Pratibha Pragya | 2016 | 111,074 words
This page relates ‘Mulapatha of Jayacarya’s Texts, etc.’ of study dealing with Preksha-Dhyana: a meditation technique created by Acharya Shri Mahapragya (Acarya Mahaprajna) in the late twentieth century. It synthesizes ancient Jain ascetic methods, ritualistic practices, and modern scientific insights, appealing to a global audience. The thesis explores its historical context, theoretical foundations, and the rise of contemporary Jain meditation systems.
Appendix 1 - Mūlapāṭha of Jayācārya’s Texts, etc.
Mūlapāṭha of Jayācārya’s Texts on Meditation Choṭā-Dhyāna ṇamo arihantāṇaṃ—āpa baiṭho tihāṃ thī mukha āge jāṇai śrī arihaṅta deva virājyā chai | arihaṅta deva no varaṇa sapheda chai—kunda no phūla, samudra nā jhāga anai kapūra ro ḍhigalo, ehavā śrī tīrthaṅkaradeva virājyā chai | te ghaṇā varasa ghara meṅ rahī, dikhyā leī, thira āsaṇa karī, caṅcala joga ruṅdhī, ghaṇo atyanta niramala dhyāna dhyāī, yogamudrā sādhī, kevalajñana, kevaladarśana pāyā | te sphaṭika siṅhāsana ūpara virājamāna chai | mastaka ūpara tina chatra, be pāse cāmara, asoga vṛkṣa, bhāmaṇḍala, dharmacakra karī sobha rahyā chai. mukha āgai sadhu-sādhvī, śrāvaka-śrāvikā, indraindrāṇyāṃ, devī-devatā, nara-nāriyāṃ rī pariṣada baiṭhī chai | Bhagavaṅta nai dekhadekha harṣe chai | te bhagavaṅta anaṅta jñāna, anaṅta darśana, anaṅta cāritra, anaṅta bala nā dhāraṇahāra chai | anaṅtā jīvāṃ rī gatāgati, bhavasthiti, āyu-anubandha tathā pracchanna nai pragata sarva karma jāṇai chai | māṃharā piṇa subhāsubha joga sarva jāṇai chai | he dayāla! he govāla! he kṛpāla! he māhaṇa! he mahā niryāmaka! āpa rāgadheṣa nā jītaṇahāra, kāma, bhoga, krodha rā mathaṇahāra, saṃsāra rūpiyā samudra meṃ ḍūbatā bhavī prāṇī nai tāraṇī nāvā samāna | atyanta para upakārī purasa, tīna loka rā nātha, anāthāṃ rā nātha, āparo saraṇo, āparo ādhāra | āparai caraṇā meṃ mhāro mastaka | āparī vāṇī mīṭhī, khīra samudra no pāṇī tehathī āparī vāṇī ghaṇī mīṭhī, paintīsa guṇai karī saṃyukta | śabda, rūpa, rasa, gaṅdha sparśa mahā anartha nā hetu, ragadheṣa duḥkha nā dātā kahyā | e śabdādika kāmabhoga ananta ātmika sukha anai pudgalika sukha na vighna na pāḍaṇahāra kahyā | naraka nigoda nā dukkha, tehanā sanjoka nā milāvaṇahāra kahyā | ehavī arihantadeva nī vāṇī | tyāṃ arihaṅtā nai vaṅdāmi, namaṃsāmi, sakkāremi, sammāṇemi, kallāṇaṃ, maṅgalaṃ, devayaṃ, ceiyaṃ pajjuvāsāmi, matthaeṇa vaṅdāmi |
ṇamo sidhāṇaṃ-siddha bagavāna janama, jarā, maraṇa, roga, soga, duḥkha, dāridra karma bharma rahita chai | āṭha guṇāṃ karī sahita chai | kevalajñā, kevaladarśana, anaṅta ātmika sukha khāyaka samakita, aṭala avagāhahnā, amūrtipaṇo, agurulaghupaṇo, aṅtarāya rahita ehavā guṇāṃ karī sahita chai | kalakalī bhūta saṃsāra, mahāduḥkha, kleśa no sāgara tehathī chūtā | anaṅta ātmika sukhāṃ meṃ lahalīna, ehavā siddhajī nai vaṅdāmi, namṃsāmi, sakkāremi, sammāṇemi, kallāṇaṃ, maṅgalaṃ, devayaṃ, ceiyaṃ
pajjuvāsāmi, matthaeṇa vaṅdāmi | ṇamo āyariyāṇaṅ-namaskāra thāvo ācāryajī naiṃ | te ācāryajī pañca mahāvrata pālai, cāra laṣāya ṭālai, pañca indraiyāṃ vaśa karai, pañca ācāra pālai, pañca samite, tīna gupata, navabāḍa sahita brahmacarya dhārai ehavā guṇa sahita ācāryajī naiṃ vaṅdāmi, namaṃsāmi, sakkāremi, sammāṇemi, kallāṇaṃ, maṅgalaṃ, devayaṃ, ceiyaṃ pajjuvāsāmi matthaeṇa vaṅdāmi |
ṇamo uvajjāyāṇaṅ-namaskāra thāvo upādhyāyajī naiṃ | te upādhyāyajī igyārai aṅga, bārai upāṅga, cavadai pūrva bhaṇai bhaṇāvai, siddhāṅta rūpī rāsaḍī karī mana rūpiyā aśva nai ṭhikāṇai āṇai | ehavā upādhyāyajī nai vaṅdāmi, sakkaremi, kallāṅaṃ, maṅgalaṃ, devayaṃ, ceiyaṃ pajjuvāsāmi, mattaeṇa vaṅdāmi.
ṇamo loe savva sāhūṇam-namaskāra thāvo sarva sādhujī naiṃ | te sādhujī pañca mahāvrata pālai, cāra kaṣāya ṭālai, pañca indriyāṃ basa karai, bhāvasacce, karaṇasacce, jogasacce, mana vacana, kāyā samāhāraṇe, jñāna saṃpanne, darśana saṃpanne, cāritra saṃpanne vedanī āyāṃ samo ahiyāse, maraṇa āyāṃ samo ahiyāse, kṣamāvaṅta, vairāgyavaṅta, dharma śukla dhyāna dhyāvai, teju, padma, śukla leśyā sahita | ehavā sādhu purasāṃ nai vaṅdāmi namaṃsami, sammāṇemi, kallāṇaṃ, maṅgalaṃ, devayaṃ, ceyiyaṃ pajjuvāsāmi matthaeṇa vaṅdāmi |
Dhyāna Vidhi
vallabha prāṇa samāna mahā, te durjana sama dṛṣṭa tāsa bharose aju pacai, dhig-dhig-dhig mahādhṛṣṭa.1. thira āsana ekānta rhi, prāṇāyāma prasādhi bhrū madha dṛṣṭi suthāpa mana, sajhiyai dhyāna samādhi.2. pada para dhyāna padastha vara, ‘adhuve’ ityādīna nija bītaka dukha cintavata, udāsīna āsīna.3.
anāpāta-jan sthāna jai, tana mana sthira dhara dhyāna vo dina belā kaba husyai, miṭata dhaṅdha dukha-khāna.4. madhyānhe saṅdhyā pachai, prāta samaya niśi mādha avasya niyama kari nai judyāṃ, miṭiyai viṣaya-upādha.5. anna vastrādi mamatvachit, kaṭhina vacana nahu kopa stuti harasai nahi dumanitara, dhīrapaṇe cita ropa.6. sugaṇā dhyāvo ātama dhyāna |
ātama uttama suguṇa akhilatā, parkhai puruṣa pravīna para-svabhāva pudgala majhai re, moha matavālā līna.7. prakṛti-śānta upaśānta citta thai, mṛdu mārdava sukumāla anitya asaraṇa ekatvatri re, dhyāvai dhyāna visāla.8. sthira āsana ekāṅta rhī re, svāsā surata lagāya padastha piṅdastha ādi vara re, ika muhūrtta laga dhyāya.9. kāla niyama niyamita dhara niścaya, avasya dhāra mativāna nirūpādhi cita nimalapaṇo ra, sneha rāga rati hāṅna.10. ima dina-dina ati vṛdha karī re, miṭai viṣaya-viṣavāda jagata anādara aruci-bhāva bhaja, sama dama upasama sādha.11. stuti niṅdā mada bhaya bhavaharaṇo, pragaṭa karaṇa sudha jñāna jaraṇa viṣaya sneha rāga rtī re, saraṇa sudhātama dhyāna.12. cita sthira kara vara samatā pavarī, aṅtara sukha asamāna bhaya agha hara suprasannatā re, vimala nimala vara dhyāna. 13. vivakta-sijyāsana rahe re, ūṇodarī dama sādha śatru rāga na rahi sakai re, jima auṣada syūṅ vyādha. 14.
strī-paricaya bhojana-sarasatā, aṅga vibhūṣā māṇa ātma-gaveṣī puruṣa nai re, tālapuṭa viṣa jāna. 15.
Baḍā-Dhyāna
1. svāsā-surata nai sohaṃ ro prayoga
prathama to padmāsanādika āsana thira karī, kāyā noṃ cañcalapaṇo meṭī, vacana noṃ piṇa cañcalapaṇo meṭaṇo | pachai mana bāhira thakī andara jamāvaṇo-viṣayādika thaki mana nai miṭāya nai ekanta āṇaṇo | te mana ṭhikāṇai āṇavā nimata svāsā surata lagāvaṇī | svara-praveśa-nirgamana ūpara cintavaṇā karaṇī—praveśa meṃ sakāra, nirgamana meṃ hakāra ‘so’haṃ’ śabda aṇabolyāṃ ucarai | so kahatāṃ te sidha no svarūpa—jiva, te sarīkho | ahaṃ kahatāṃ—hūṃ chūṃ | karmāṃ basa nirabala hoya rahyo, āpo bhūlyo chūṃ | piṇa hūṃ te sidha sarīkho chūṃ | ‘so’haṃ’ ‘ahaṃ so’ iṇa śabda rai artha ūpara cintavaṇā karaṇī | ima karatāṃ mana nī sthiratā huvai |
2. raṅga sahita tīthaṅkara rai dhāyan rā prayoga
tivārai pachai tīrthaṅkara noṃ dhayān karaṇo | caubīsa tīrthaṅkara je raṅge thayā te tīrthaṅkara raṅga sahita ciṅtavaṇā | āpa baitho tiṇa āgai do hātha tīna hātha yā cāra hātha rai āṅtarai tīrthṅkara nai thāpaṇā | jāṇai iṇa ṭhikāṇai śrī bhagavaṇṭa virājyā chai | thira āsaṇe chai | kālo nīlo pīlo rāto tathā dhavalo ai pāṇcūī raṅga māṃhai āparo mana hovai soī raṅga rī cintavaṇā karaṇī | jāṇai iṇa raṅge tīrthṅkaradeva virājyā chai, so hūṃ piṇa uṅāro ija dhyāna dhyāvūṃ chūṃ | śrī tīrthaṅkaradeva ise raṅge huṅtā | so ghaṇā varsāṃ tāi to ghara meṃ rahyā | pachai dikhyā lai nai, ghaṇā parisaha sahī nai, thira āsaṇa karī nai, cañcala yoga ruṅdhī nai, ghaṇo atanta niramala dhyāna dhyāī nai, ghaṇī utkṛṣṭī tapasā karī nai, yogamudrā sādhī nai kevalajñāna upāyo | te bhagavān jāṇai phaṭika siṅghāsaṇa ūpara virājamāna chai | mastaka ūpara tīna chatra asoga vṛkṣa chai | pāsai cāmara, devadundabhī, bhāmaṇḍala, dharmacakre karī sobha rahyā chai | mukha āgala cyāra tīrtha rā thāṭa chai | jihāṃ indra-indrāṇī, deva, nara-nāryāṃ rī paraṣadā baiṭhī chai | te bhagavaṅta nai dekhai chai, dekha dekha nai harṣe chai | te bhagavaṅta anaṅta jñāna rā dhaṇī chai; anaṅta darśana rā dhaṇī chai; anaṅta cāritra nā dhaṇī chai—anai cāritra nā guṇa, pajavā ghaṇā niramala chai | (anaṇṭa jñāna kehavo) sarva lokāloka nā bhāva jāṇai nai dekhai | sarva jīvā rā bhāva jāṇai nai dekhai.
Imaratadārā vāṇī prakāsa karai chai | atyaṅta vallabha bhagavān rī vāṇī chai | mīṭho khīra samudra no pāṇī te thī piṇa bhagavān rī vāṇī ghaṇī mīṭhī chai | paintīsa guṇe karī sahita chai | te bhagavāna caṅdra jisā niramala, dīpaka jyūṃ udyota rā karaṇahāra chai | samudra samāna gambhīra chai | āpa tarai chai, aurāṃ nai tārai chai | mhā guvāla purasa chai | iṇa rīte aura aneka guṇa chai |
dhyāna niramala caḍhai jarai guṇa ghaṇāṃ pragaṭa thāya anai ghaṇā guṇagāna karai tivārai dhyāna niramala caḍhai | tivārai jehavo raṅga ciṅtavai tehavoī dīsaṇa lāga jāvai, nai ima jāṇai śrī bhagavaṅta ija iṇa ṭhikāṇai virājyā chai | īsā arihaṅta deva sarva karma khapāya nai siddha thayā |
3. Sidha rai dhyāna ro prayoga
te sidha bagavāna janama, jarā, maraṇa, soga, roga, duḥkha, dālidra, karma, bharma rahita chai, āṭha guṇā sahita chai | te anaṅta ātmika sukhāṃ meṃ sadā lahalīna chai | kalakalībhūta saṃsāra mahākalesa no sāgara, te thakī chūṭā chai | te siddha bhagavāna no dhyāna ekāgra cita mana thira rākhanai karaṇo | ehavā sidha samāna māharo jīva chai | piṇa te jīva asudhapaṇai, karma sūṃ saṃsārāvasthā meṃ āpo bhūla rahyo chai | rāga dheṣa, kaṣāya, āsrava e māharā nahīṃ | hūṃ eha sūṃ nyāro chūṃ | anaṅta jñānadarśana-cāritra-vīrya vālo sudha, budha avināsī chūṃ |
1. ajara 2. anādi 3. anaṅta 4. akhaya 5. acala 6. akala 7. amala 8. agama 9. anabhī 10. arūpī 11. akarma 12. abaṅdhaka 13. anudaya 14. anudīraka 15. ayogī 16. abhogī 17. arogī 18. abhedī 19. avedī 20. achedī 21. akhedī 22. akaṣāyī 23. alesī 24. asarīrī 25. abhāsī 26. anāhārī 27. avyābādha 28. agurulaghu 29. aneṅdrī 30. aprāṇī 31. ayonī 32. asaṃsārī 33. amara 34. apara 35. aparampara 36. avyāpī 37. anāśrita 38. akampa 39. avirudha 40. anāśrava 41. alakha 42. asoka 43. asaṅgī 44. anākara 45. lokālokajñāyaka 46.sudha, cidānanda māṃharo jīva chai, piṇa karma thakī paravastha varte chai | te maṭe je viṣayādi karama nā svabhāva tehameṃ hūṃ rakta thāvūṃ nahīṃ | ethī māṃharo niramala cidānanda svabhāva nyāro chai | ima nija svabhāva, para svabhāva
bhinnapaṇai cintavai | viṣayādika thī ātmā nyāro giṇai |
ehavo jīva chai to piṇa karma vasi dukhī chai | te hete karma no vipāka cintavai, jiṅyāṃ-jñana guṇa jñānāvaraṇī karma dābyo chai | darśanāvaraṇī karma daśana guṇa dābyo chai | ima āṭha guṇa jīva nā āṭhai karme dābyā chai | etalai saṃsāra meṃ bhamato jīva nai je sukha dukha te sarva karma nā kīdhā chai | tihāṃ sukha ūpara ti rācavo nahīṃ, duḥkha ūpanā dilagīra hoivo nahaiṃ |
4. karma vipāka rai dhyāna ro prayoga
ima te karma svarūpa no arthāt prakṛti, sthiti, rasa-vipāka, pradeśa no anai baṅdha, udaya, udīraṇā, sattā no ciṅtavaṇa ekāgrapaṇai ciṅtavaṇo | jīva karma nāṃ pratāpa thī iṇa saṃsāra meṃ anādikāla thī janma maraṇa karato bhama rahyo chai | jihāṃ nigoda rā duḥkha ati ghaṇā chai | suī no agra bhāga ṭikai etalai nigoda meṃ asaṅkhyātī śreṇī chai | te māṅhilī eka śreṇī asaṅkhyāta pradeśa pramāṇai chai | te māṅhi asaṅkhyātā pratara chai | te māṅhilā eka pratara meṃ asaṅkhyātā golā chai | te māṅhilā eka golā meṃ asaṅkhyātā sarīra chai | ekaika sarīra meṃ anaṅtā anaṅtā jīva chai | te jīvāṃ nī jaghanya āyu chai | re jīva! tūṃ tihāṃ eka muhūrta meṃ paiṅsaṭha hajāra pāñca sau chattīsa bhava kiyā chai | ghaṇī saṅkadāī nā duḥkha, mhā janama maraṇa nī vedanā, anaṅta kāla tāṅī bhogavī to piṇa ajesa cetai nahīṃ | valī pṛthavī, pāṇī, teu, vāū meṃ asaṅkhyāto kāla rahyo | asaṅkhyta kālacakra tāṅi tihāṅja marī-marī ūpano | ghaṇī chedana-bhedana mahā vedanā bhogavī | valī beṅdrī, teṅdrī, caureṅdrī, pañceṅdrī, sannī asannī māṅhai aneka bhavāṃ bhamyo | tyāṃ chedanabhedana agnādika sastra nī vedanā mhāvikarāla atyaṅta duḥkha sahyā |
re jīva! valī naraka māhai sāgarā nā āukhā paryanta khetra-vedanā, parmādhāmī nī kīdhī vedanā, āpasa meṃ sastrādika nī asātā, anaṅta bhūkha, anaṅta tiraṣā, anaṅta sīta, anaṅta tāpa, anaṅta khāja paravasapaṇai mahā trīvra pīḍā, vaitaraṇī nā duḥkha taravāra thī piṇa atyaṅta tīkhā patra chai jehanā, te sāmalī vṛkṣa nā kaṣṭa-vedanā anaṅtī bāra bhogavī |
re jīva! chaṭṭhī sātamī naraka meṃ tū mahā sīta vedanā sahī | tyāṃ vajramaya mūṅhaḍhā vālā lāla kuṅthavā baṇī nai māho māhiṃ eka dūsarai śarīra meṃ pravaśa karyo | tyāṃ bāvīsa taitīsa sāgara paryanta atyanta asātā bhogavī |
brahmadatta sāta sau varasāṃ rā 28 araba 52 kroḍa 38 lākha 80 hajāra sāsa uvāsa liyā | tiṇa meṃ sukha bhogavī mahā caīkaṇā pāpa bāṅdhī, sātamī naraka meṃ ūpano | taitīsa sāgara no āukho pāmyo | te eka sāsa nā sukha ūpara 11 lākha 56 hajāra 925 pala anai eka pala no tījo bhāga jājero itari māra bhogavyāṃ eka sāsa nā sukha nī fhāragatī hovai | ehavā kāma bhoga-viṣaya sukha, mahā durgati nā hetu, anartha nā kāraṇa śrī tīrthṅkardeva kahyā | re jīva! tehanī abhilāṣā baṅchā rakhai kiṅcita mātra piṇa karai? valī pañcamī cauthī narake āpasa maṃ māṅhomāṅhi kaṭa-kaṭa tīvra vedanā bhogavai asaṅkhyāto kāla ghaṇā sāgara lagai | kālīkumārādika mahāpāpa bhāṅdhī nai ghaṇā kāma-kilola rāga-dheṣa nai vasya cauthī naraka meṃ paḍyā tīvra vedanā bhogavai chai | ehavā rāga nai dheṣa anartha nā hetu chai | re jīva! te tū karasī to tūṃ piṇa ghaṇī vedanā rai ṭhikāṇai ūpajasī | te bhaṇī rāga, dheṣa, moha mahā karma dhuḥkha nā mūla teha nai ṭāla |
r e jīva! valī tījī, dūjī, prathama narake mahā aśubha vedanā neriyā bhogavai chai | valī paramādhāmī nī kīdhī vividha pīḍā-kumbhī meṃ pacāyavo, netrādika no kāpavo, lāla golā mukha meṃ ghālavā, vaitaraṇī meṃ nhākhavo, sāmalī vṛkṣa heṭhai suvāyavo,
karavata, bhālā, pāchaṇā atyanta usana agnādika thī piṇa atyanta tīkhī anai usana pṛthīvī ūpara calāyavo ityādika mahā tīvra pīḍā te bhogavī ananta anaṅtīvāra |
re jīva! valī karma karīsa, māṭhā yoga pravaratāvīsa to pheraū ṭhikāṇo tyāra chai | śeṇika mahāsukhī huṅto te piṇa thoḍā barasāṃ meṃ karma bhaṅdhī 84 sahaṅsa varasa jājherai āukhai pahalī narake mahā vedana-pīdā meṃ gayo | teha tīrthṅkara thavaṇahāra chai to piṇa karma nā phala bhugatyaṃ binā na chuṭai, te māṭai tūṃ ghaṇo sāvadhāna thā | karma nā kāraṇa pāñca āśrava-hiṅsā, jhūṭha, cori, mithun, parigraha mahā anartha nā hetū, tīvra duḥkh nā mūla, tehano kiṅcita piṇa saṅga na karavo | e anādi jīva anaṅtī-anaṅti bāra naraka nigodadika mahātīvra vedanā, pīḍā, kaṣṭa bhogavato manuṣya janama pāmyo | uttama kula, sudha saradhā, śrāvakapaṇo,
sādhupaṇo pāyo | amolaka ciṅtāmaṇi ratna tulya, kadeī āgai sudha ārādhī na dīsai ehavī apūrva vastu pāya nai mahā karma duḥkha nā mūla kāma bhoga hāsa vilāsa rāga dheṣa nai rakhe amolaka ratna hārai | kiṅcita kaṣṭa dekhī nai tapasādika karato saṅkai, para te garbhāvase iṇahīja bhava meṃ mahā kaṣṭa bhogavyā te yāda kara |
te garbhāvāse nīco to mātho, ūṅcā paga, muṭṭhī bharī, mātā mala mūtra karai so nāka ūpara hoya nai nīkalai | Mahā saṅkaḍāī, mahā bhākhasī, mahā dukhanā ghara meṃ savā nava mahīnā rahyo | prathama āhāra je mātā no lohī, pitā no vīrya e behūṃ bhelo saṅśliṣṭa, malīna, ehavo āhāra lei sarīra bhāṅdhyo | tihāṃ rahitāṃ vedanā kehavī bhogavī-sāḍhā tīna kroḍa sāra (syāra) nī sūī aganī meṃ lāla kara janamatā bālaka nai roma-roma meṃ cāṃpai,teha bālaka nai vedanā huvai theha thī āṭha ghuṇī vedanā garbha meṃ bhogavī, anai janamatā kroḍa gūṇī; jāṇai jaṅtralī (jaṅtī) nā tāra māṃhi thī khāṅca nai kāḍavā lāgā; anai maratāṃ te bālaka thī kroḍā-kroḍa guṇī vedanā chai | sūlī samāna duḥkha to garbha meṃ bhogavyā chai | mahā andhakāra, ghora rudra vedanā te garbha meṃ sahī | mātā dukhīyai dukhī, mātā sukhīyai sukhī, ima paravasyapaṇai rahyo | te duḥkha garbha māṃhi thī nīsariyāṃ pachai sārāī vīsara gayo |
bālapaṇai to sudha-budha bhūla gayo, pachai rāmata, khyāla, tamāsā meṃ gamāya nai jovana avasthā pāmī abai mana meṃ māna ahaṅkāra lyāvai chai, ghaṇo moto manuṣa huvo rahai chai | so tūṃ kiṇa lekhai moṭa-maradāī karai? thārī utpatti to āhīja chai, so suṇyāṃi thaḍahaḍātī chūtai | re jīva! thārī utpatti sāṃbhala | tūṃ to mala mūtra meṃ moto huvo chai | re jīva! to nai dhikkāra chai so jāṇa nai piṇa cetai nahīṃ | itarā dina to samakita pharśī nahīṃ thī, tivārai jāṇapaṇā rī khabara paḍī nahīṃ, so jīvādika nī piṇa olakhaṇā āī na huṅtī | abai to motāṃ purasāṃ rā pratāpa thī, karma nā khayopasama thī, sācā mārga rī olakhaṇā āī | sāco dharma, vrata pacakhāṇa pāyā chai | piṇa āgai to jīva anādiyo ghaṇo raḍabaḍiyo chai | naraka nigodādika meṃ tīvra mahā kaṭuka atyaṅta pīḍā asātā dukha to utkṛṣṭo bhogavyo to piṇa ajesa tūṃ cetai nahīṃ | devaloka nā sukha piṇa navagrīvega paryanta 31 sāgara nā bhārī sukha bhogavyā | prathama, dūjā devaloka nā devāṅgaṇā nā sukha paisaṭha bhomīyā mahala ratna jaḍita, nāṭaka ceṭaka aneka bājiṅtra manohara ityādika bhārī sukha asaṅkhyātā kāla lage anaṅtī-anaṅti bāra bhogavyā | pahale devaloke 2 sagara nai āukhai gayo tivārai devī no āukho 7pala no utkṛṣṭo, tiṇa lekhai eka bhava meṃ ketalī devī bhogavī? 28 nīla 57 kharaba 14 araba 28 kroḍa 57 lākha 14 hajāra 2 sau 85 devī bhoga āvaiṃ | ekaikī devī 16 hajāra rupa vikurvai ehavā deva devyā rā sukha mahā manohara, atyaṅta vallabha, mana gamatā, anaṅta-anaṅta bāra bhogavyā | to piṇa jīva tirapata na huo to e manuṣya nā kama bhoga to mahā durgadhiyā ucāra-pāsavaṇa, khela-saṅghāṇa vāta-pitta, rādha-lohi karī sahita ghaṇā sūgāmaṇā |
ūpara kāyā phūṭharī dīsai piṇa kiṅcita cāmaḍī alagī huvā te māṃhai hāḍa, māsa, lohī, rādha, mala-mūtra sūṃ atyaṅta bharī chai | teha ūpara sūṃ rāga karai? Kāṅi dekhī nai rījhai? eto mahā asāra |
manuṣya nī kāyā asuci sūṃ bharī chai | te paratakha mala-mūtra, khela-khaṅkhāra nikalato, vamana-pitta karatī, lohi rādha nitya bhato, vāya suvatī thakī atyanta dugaṅdhā no ṭhikāṇo chai | tehathī sneha rāga kiyāṃ amolaka ciṅtāmaṇi ratnatulya saṅjama pāmavo atyanta kaṭhina te apūrva ratna pāmī nai kuṇa hārai?
viṣayī jana nā sneha paracā thī potā no cāritra asāra thāvai | jima koḍha no roga huvai tivārai sarīra kābaro huvai tima eha snehādika thī cāritra kābaro thaya | ehavi jāṇī uttma purasa tehanoṃ saṅga ṭālai | je viṣayī jana moha vasa sneha karato saṅkai nahīṃ | te sneha nā karaṇahāra thakī piṇa uttama jīva nisnehapaṇai rahai| tehanā sukha maha anartha nā kāraṇa, durgati nā hetu jāṇī nai ṭālai | e kāmabhoga mahā anartha nā mūla chai | nīca jane sevita anai uttama sāhasīka purasa nai niṅdanīka chai | ehavā kāmabhoga chāṇḍī ātamavasa kiyāṃ anaṅta ātamīka sukha pāmai, devaloka meṃ jāvai to utkṛṣṭa sarvārtha siddha jāe | isī karaṇī kiṇa kīdhī? śrī dhanno kākaṅdī no bāsī, 32 striyāṃ chāḍī dikhyā lei, nava mahīnai belai belai pāraṇo, pāraṇai āṃbila, nhākhīto āhāra abhigraha sahita liyo | ghaṇī utkṛṣṭī karaṇī kīdhī | nava māsa meṃ 3 kroḍa 5 lākha 61 hajāra 300 sāsa-uvāsa leī nai sarvārtha siddha pauṅhatā 33 sāgara re āukhai | eka sāsa ūpara sukha 1 araba 7 kroḍa 97 lākha 96 hajāra 998 pala tathā eka pala no chatṭho bhāga maṭhero, etalā sukha pudgalika ekaika sāsa ūpara bhogavī pachai manuṣya thaī mokha jāsī! te mokha nā ātamīka sukha sadā eka dhāra chai | ehavā anaṅta ātamīka sukha sādhapaṇā thī pāmai to e saṅjama niramala niraticāra sudha pālavo |
kāma-bhoga, śabda, rūpa, rasa, gandha, pharśa, rāga-dheṣa, kaṣāya pramāda, asubha yoga e sarva karma nā kāraṇa jāṇī tehano saṅga na karai | e sarva sudha niramala guṇa thī bhinnapaṇai ciṅtavai | ima jāṇai e jñāna darśana cāritra niramala sudha guṇa potā nā chai | te sudha nija guṇa nā yatana kiṅyāṃ parama pada pāmai | te bhaṇī sukha nī dātā e potā nī ātmāija mitra chai | ātmā ṭāla anero koī mitra na thī | re jīva! tāharo mitra tūṅhīja chai | bāhiralā mitra syūṃ vāchai? Bījā mitra moha vaśya karma nā kāraṇa chai | e sudha nija guṇa rūpa ātmā acala sukha nī dātā mitra chai | e ātmāija karma nī kartā, e ātmāija karma nī vikheratā, potā nī ātmāija mitra, ātmāija dusamaṇa, vetaraṇī nā dukha nī dātā potā nī ātmā chai | kūḍa sāmalī nā dukkha nī dāyaka ātmā chai | ātmā kāmadhenu tulya, naṅdana vana nā sukha nī deṇa hāra potā nī ātmā chai| te māṭai ātmā nai basa kiyaṃ jīva amolaka mukti nā sukha pāmai |