Tattvartha Sutra (with commentary)

by Vijay K. Jain | 2018 | 130,587 words | ISBN-10: 8193272625 | ISBN-13: 9788193272626

This is Eulogy (prashasti) of the English translation of the Tattvartha Sutra which represents the essentials of Jainism and Jain dharma and deals with the basics on Karma, Cosmology, Ethics, Celestial beings and Liberation. The Tattvarthasutra is authorative among both Digambara and Shvetambara.

Eulogy (praśasti)

* प्रशस्ति *

 * praśasti *

स्वर्गापवर्गसुखमाप्तुमनोभिरायें जैनेन्द्रशासनवरामृतसारभूता ।
सर्वार्थसिद्धिरिति सद्भिपात्तनामा तत्त्वार्थवृत्तिरनिशं मनसा प्रधार्या ॥ १ ॥

स्वर्ग और अपवर्ग (मोक्ष) के सुख को चाहने वाले आर्य पुरुष जिनेन्द्रदेव शासन रूपी अमृत में सारभूत इस तत्त्वार्थवृत्ति - जो सर्वार्थसिद्धि नाम से प्रख्यात है - को निरन्तर मनःपूर्वक धारण करें।

svargāpavargasukhamāptumanobhirāyeṃ jainendraśāsanavarāmṛtasārabhūtā |
sarvārthasiddhiriti sadbhipāttanāmā tattvārthavṛttiraniśaṃ manasā pradhāryā || 1 ||

svarga aura apavarga (mokṣa) ke sukha ko cāhane vāle ārya puruṣa jinendradeva śāsana rūpī amṛta meṃ sārabhūta isa tattvārthavṛtti - jo sarvārthasiddhi nāma se prakhyāta hai - ko nirantara manaḥpūrvaka dhāraṇa kareṃ.

This exposition of ultimate reality, the essence of the supreme and immortal teachings of Lord Jina, called Sarvārthasiddhi by the learned, deserves to be contemplated incessantly by the venerable, seeking celestial happiness and eternal bliss of liberation.

तत्त्वार्थवृत्तिमुदितां विदितार्थतत्त्वाः शृण्वन्ति ये परिपठन्ति च धर्मभक्त्या ।
हस्ते कृतं परमसिद्धिसुखामृतं तैर्मामरेश्वरसुखेशु किमस्ति वाच्यम् ॥ २ ॥

सब तत्त्वों के जानकार जो इस तत्त्वार्थवृत्ति को धर्मभक्ति से सुनते और पढ़ते हैं मानो उन्होंने परमसिद्धि सुखामृत को अपने हाथ में ही कर लिया है, फिर उनके लिये चक्रवर्ती और देवेन्द्र के सुख का तो कहना ही क्या है!

tattvārthavṛttimuditāṃ viditārthatattvāḥ śṛṇvanti ye paripaṭhanti ca dharmabhaktyā |
haste kṛtaṃ paramasiddhisukhāmṛtaṃ tairmāmareśvarasukheśu kimasti vācyam || 2 ||

saba tattvoṃ ke jānakāra jo isa tattvārthavṛtti ko dharmabhakti se sunate aura paḍha़te haiṃ māno unhoṃne paramasiddhi sukhāmṛta ko apane hātha meṃ hī kara liyā hai, phira unake liye cakravartī aura devendra ke sukha kā to kahanā hī kyā hai!

Those who listen to and study with devotion this great commentary describing the true nature of reality have in their palms the final beatitude of supreme attainment. What, then, is there to be said about the happiness of the lords of men and deva!

येनेदमप्रतिहतं सकलार्थतत्त्वमुद्द्योतितं विमलकेवललोचनेन ।
भक्त्या तमद्भुतगुणं प्रणमामि वीरमारान्नरामरगणर्चितपादपीठम् ॥ ३ ॥

जिहोंने अपने विमल केवलज्ञानरूपी नेत्र के द्वारा इस निर्विवाद सकल तत्त्वार्थ का प्रकाश किया है, मनुष्यों और देवों के द्वारा पूजित, अद्भुत् गुणों से युक्त, उन वीर भगवान् को मैं भक्तिपूर्वक प्रणाम करता हूँ।

yenedamapratihataṃ sakalārthatattvamuddyotitaṃ vimalakevalalocanena |
bhaktyā tamadbhutaguṇaṃ praṇamāmi vīramārānnarāmaragaṇarcitapādapīṭham || 3 ||

jihoṃne apane vimala kevalajñānarūpī netra ke dvārā isa nirvivāda sakala tattvārthaprakāśa kiyā hai, manuṣyoṃ aura devoṃ ke dvārā pūjita, adbhut guṇoṃ se yukta, una vīra bhagavān ko maiṃ bhaktipūrvaka praṇāma karatā hūṃ.

I bow with great devotion to Lord Mahāvīra, who has expounded the entire reality with his infinite knowledge in an indisputable manner, who is endowed with amazing attributes, and who is worshipped by the men and the deva.

Like what you read? Consider supporting this website: